A 45-11 Yogāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 45/11
Title: Yogāvalī
Dimensions: 32 x 4 cm x 20 folios
Material: paper?
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 575
Acc No.: NAK 4/213
Remarks: =A 992/2


Reel No. A 45-11 Inventory No. 84126

Title Yogāvalī

Author Jayadatta?

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 34 x 4.5 cm

Binding Hole 1

Folios 21

Lines per Folio 5

Foliation letters in right margin of the verso

Scribe +++candra Vajrācārya

Date of Copying NS 575 vaiśākhaśukla 1 śukra

Place of Copying Yambubrumā

Donor Jyotirāmasiṃha

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-213

Used for Edition yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo lokanāthāya ||

nāgārjjunapādamataṃ dṛṣṭvā svasmṛtaye bālabodhanārtham |

muktakena tad viṣadīkṛtya liṣyate rogavināśāya ||

nīlotpalasya kiṃjalkaṃ dhātrītilakasamanvitam |

+++dhusamāyuktaṃ muphphikāyā vināśanaṃ ||

pippalīśuṇṭhi-aparājitāmūlaṃ piṣṭvā lepāt śiraḥśūlavināśanam | śiraḥśūle lagne guñjāphala.i.a.aṃ///

[le]payec chiraḥśūlaṃ śāmyati dhruvam ||

nāgadamanakamūlaṃ piṣṭvā lepāt śiraḥśūlavināśanaṃ ||

śālamiñcikāmūlaṃ piṣṭvā ⁅tadrasena⁆///

śyati || manaḥśilāpippalīlodhramaricāni piṣṭvā kāṃjikena saha naśyan dadyād arddhaśiraḥśūlaṃ vinaśyati || māṇa///

śvetāparājitāmūlaṃ piṣṭvā tena naśyaṃ dadyād arddhaśiraḥśūlaṃ vinaśyati || peṭhikāmūlaṃm (!) udakena piṣṭvā śiro lepaye⁅d arddhaśi⁆/// (fol. 1v1–5)

End

cūtaphalasya māṃjī, triphalā, jaṃbūphalaṃ bhṛja(!)rājaṃ kāṃjikena piṣṭvā loharaja (!), kiṃ cit prakṣipya glānaprastāve taiḥ keśān samyak gharṣayet tena palitapraśamanaṃ bhavati || keśarañjanavidhi (!) ||

vidyādharamarkkaṭam ūrddhva (!) gacchantaṃ gṛhītvā madhunāghṛṣya nābhipradeśa⟪ṃ⟫m ukṣayet ūrddhaliṅgaṃ bhavati na saśayaḥ || jihvāyā malaṃ vacākuṣṭhaṃ nirmmālyaṃ samabhāgaṃ kṛtvā yasya dīyate sa vaśo bhavati || ○ ||

āryaśrīnāgārjunapādamatānuyāye(!)yogāvalyāṃ mūlakoṣaḥ samāptaḥ || ❁ ||

(fol. 21r1–4)

Colophon

śreyo stu samvat 575 vaiśāṣaśuklapratipadāyāṃ tithau aśvinīnakṣatre viṣkambhayoge śukravāsare iti || likhita śrīyaṃbūbrumāyāṃ śrīgāṃkulake śrībhāskaradevasaṃskārita,satriśrīkeśavacandrakṛtamahāvihārasaṃghabhikṣuśrī⁅vajrācā⁆[rya]+++++candreṇeti |

na cāhaṃ śāstrakarttā ca na ca śabdārthacintakaḥ |

yādṛ⁅śaṃ sthita⁆m ādṛśe (!), tādṛśaṃ likhitaṃ mayā ||

bhīmasyāpi bhaved bhaṅgo muner api matibhrama (!) |

yadi śuddham aśuddhaṃ vā soddhanīyaṃm (!) ata (!) budhaiḥ || ○ ||

likhāpitam idaṃ tatraiva brumāyāṃ śrīāśvamandapasthāne, asanavihārakuṭumbaja, vaṭurājikajyotirāmasiṃhasya pārārthena, svārthaparārthahetunām (!) iti || ❁ ||

(fol. 21r4–v3)

Microfilm Details

Reel No. A 45/11

Date of Filming 16-10-70

Exposures 24

Used Copy Berlin

Type of Film negative

Remarks = A 992/2

Catalogued by DA

Date 23-09-2005

Bibliography