A 45-5 (Suśrutasaṃhitā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 45/5
Title: [Suśrutasaṃhitā]
Dimensions: 56 x 5 cm x 98 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1079
Remarks:


Reel No. A 45-5 Inventory No. 73274

Title Suśrutasaṃhitā

Author Suśruta

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 56 x 5 cm

Binding Hole 2

Folios 98

Lines per Folio 7

Foliation figures in both margins of the verso

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1079

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ namaḥ sarvvabuddhabodhisatvebhyaḥ ||

namo nāgārjunapādāya ||

athāto vedotpattim ādhyāyaṃ (!) vyākhyāsyāmaḥ |

atha khalu bhagavantam amaravaraṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ aupadhenavavaistaraṇaurabhrapauṣkalāvatakaravīragopurarakṣitasuśrutaprabhṛtaya ūcuḥ || bhagavañ charīra(!)mānasāgantubhir vyādhibhir vividhavedanābhighātopadrutān āsanāthān anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍābhavat || teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātā(!)rthaṃ āyurvedaṃ icchāma | upadiśyamānaṃ atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upasannāḥ smaḥ | śiṣyatveneti tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ || iha khalv āyurvedo nāma yadupāgam (!) atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato ʼlpāyuṣkālpamedhastvaṃ cālokya narāṇāṃ bhūyo ʼṣṭadhā praṇītavān tad yathā | śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti |

(fol. 1v1–3)

End

tatra mānsakulatthāmlatilamāṣasurā hitā (!) ||

pāne mūtram udaśvic ca dadhi śuktañ ca bhojane |

kīrṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam ||

tathāpy asya vidhātavyam vidhānaṃ raktapittavat |<ref name="ftn1">A large portion of text covering 3.2.24–3.2.32 is skipped.</ref>

dhruvañ caturṇāṃ sānnidhyād garbhaḥ syād vidhipūrvakaḥ ||

kṣetrabījodakartūnān sāmagryādaṃku[ro ya]⁅thā⁆ |

evaṃ jātā rūpavanto mahāsattvāś cirāyuṣaḥ ||

bhavantya(r)ṇapramoktāraḥ satputrāḥ putriṇo hitāḥ ||

tatra tejodhātuḥ sarvavarṇānāṃ prabhava iti kṛtvā mahāgarbhotpattāv apāndhātuprāyam āhāram bhavati | tadā garbhasya gauratvaṃ pṛthivīdhātuprāyaḥ kṛṣṇatvaṃ pṛthivyākāśadhātuprāyaḥ śyāmatvaṃ | yādṛgvarṇam āhāram upasevate garbhiṇī tādṛgvarṇaprasa[vā bhava]⁅tī⁆ty eke bhāṣante |

yathā kṛṣṇapītaśvetā †(suramiṣā)† sarpavṛścikagalagoḍikādayaḥ |

(fol. 65v3–5)

Colophon

Microfilm Details

Reel No. A 45/5

Date of Filming 15-10-70

Exposures 68

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-09-2005

Bibliography


<references/>