A 456-19 Ravisaptamīpūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/19
Title: Ravisaptamīpūjāvidhi
Dimensions: 23 x 11 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 2001
Acc No.: NAK 4/1837
Remarks: AN?

Reel No. A 456-19

Inventory No. 50917

Title Ravisaptamīpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Folios 19

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 4/1837

Manuscript Features

On the cover-leaf is written ravisaptamīpūjāvidhiḥ

s

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pauṣaśūklārkasaptamyāṃ tadabhāve raver dine ||

athavā māghaśūklasya samptamyāṃ raviyogataḥ || 1 ||

hastarkṣe bhāṇuvārāḍhye pauṣakṛṣṇe ʼthavā ʼrcanam ||

viṣuvāyanayoḥ kāryā saṃkrame vārcanaṃ raveḥ || 2 ||

praty abdaṃ pūjayed yo ʼrkaṃ tatkulaṃ nāvasīdati ||

tasya sāmbatsarī pūjā saphalā syān na saṃśayaḥ || 3 ||

etena pauṣaśuklasaptamyāṃ arkavārayoge pratyabde pūjā atyuttmā, tadalabdhau pauṣāśuklīyaravivāsare, pauṣaśūklasamptamyāṃ vā, athavā māghaśuklasaptamyāṃ ravivārayoge, athavā pauṣakṛṣṇe hastā ʼrkayoge, tatrāpy asaṃbhave makarasaṃkrāntau, meṣakarkatulāsaṃkrāntiṣu vā, pūjākālaḥ | (exp  3b1–4a2)

End

rā. saṃ. hrīṃ saṃkaṭe rogam me paramabhāśaya nāśaya 16 rāṃ rāhave namaḥ ke. vi. om namobhagavativikaṭe vīrapālike prasīda prasīda 21 keṃ ketavenamaḥ | (exp. 22 5–7)

Colophon

iti śam || 2001 āśvina 2 gate ravivāra (exp  7)

Microfilm Details

Reel No. A 456/19

Date of Filming 07-12-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-12-2009

Bibliography