A 456-35 Rāmanavamīvratapūjā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/35
Title: Rāmanavamīvratapūjā
Dimensions: 22.5 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1774
Acc No.: NAK 4/1754
Remarks:


Reel No. A 456-35 Inventory No. 57037

Title Rāmanavamīvratapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 10.0 cm

Folios 3

Lines per Folio 8

Foliation figures in both margins on the verso, in the left under the abbreviation rā. pū. and in the right under the word rāma

Scribe Dinānātha

Date of Copying ŚS 1774

Place of Deposit NAK

Accession No. 4/1754

Manuscript Features

On the cover-leaf is written the title

rāmanavamīpūjā

śrīśake 1774

dinanāthasyedaṃ pustakaṃ suvedī upanāma

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha rāmanavamīvratapūjāvidhir likhyate ||

tatra kartā prātaḥ snātvā navaṃ pitāṃvaraṃ paridhāya || pūrvābhiḥ muko bhūtvā ācamya prāṇānāyamya dīpaṃ prajvāḷya kuśatilayavajalānyā ādāya saṃkalpaṃ kuryāt || adyetyādi deśakālau saṃkīrtya amukamāse amukavāsare namamyā tithau yathānakṣatraṃ yogakaraṇamūhūrtte madhyānhasamaye rāmanavamivrata upoṣaṇapūrvakaśrīrāmapritaye viṣṇulokaprāptikāmaḥ rāmapratimāyāṃ yathāmilitopacāraiḥ śrīrāmapūjanaṃ tadaṃgayā dīpakalaśagaṇeśapūjanaṃ vāhaṃ kariṣye || (fol. 1v1–7)

End

dāmodarāya namaḥ dantāṃ pūjayāmi || śi(!)tāpataye namaḥ lalāṭapūjayāmi || jñānagamyāya namaḥ śirasi pūjayāmi || sarvātmane namaḥ sarvāṃgaṃ pūjayāmi || atha ++ || tatpuruṣeṇa || atha dīpaṃ || brāhma (fol. 3r6–8)

Colophon

 (fol. )

Microfilm Details

Reel No. A 456/24

Date of Filming 07-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 23-12-2009

Bibliography