A 456-38 Rāmapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 456/38
Title: Rāmapaddhati
Dimensions: 17.5 x 11 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1715
Acc No.: NAK 5/902
Remarks:



Reel No. A 456/38

Inventory No. 57062

Title Rāmapaddhati

Remarks Puṣpamālā by Rudradhara

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 17.5 x 11.0 cm

Binding Hole(s)

Folios 31

Lines per Page 5

Foliation figures in middle right-hand margin and word rāma in middle left-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/902


Manuscript Features

MS contains the text of Rāmapaddahati, ++Pañcarastotra, and Puṣpamālā by Rudradhara and Daśaharākṛtya.


Excerpts

«Beginning»


❖ oṃ namaḥ śrīrāmāya ||


agasty uvāca ||


caitramāse navamyāṃ tu jāto rāmaḥ svaṃ hariḥ ||


punarvasu ṛkṣayuktā sā tithiḥ sarvakāmadā ||


punarvasvarkṣasaṃyogaḥ svalpo pi yadi dṛśyate ||


caitraśuklanavamyāṃ tu sā tithiḥ sarvakāmadā ||


śrīrāmanavamī proktā koṭisūryagrahādhikā ||


caitraśuklañ ca navamī punarvasu yutā yadi ||


tasmin dine mahāpuṇye rāmam uddiśya bhaktitaḥ |


yatkiñcit kriyate karma tad bhavakṣayakāraṇaṃ || (fol. 1r1–1v2)


«End:»


navamī cāṣṭamīviddhā tyājyā viṣṇuparāyaṇaiḥ |


upoṣaṇaṃ navamyāñ ca daśamyāṃ eva pāraṇaṃ ||


nīlotpadalaśyāmaṃ nīlāmbaradharaṃ vibhuṃ |


dvibhujaṃ khañjanayanaṃ divyasiṃhāsanasthitam ||


vaśiṣṭhādyaiś ca parito vṛtaṃ ratnakirīṭinaṃ |


śītasaṃlāpacaturaṃ divyagandhādiśobhitaṃ ||


cāpadvayakareṇārāt sevitaṃ lakṣmaṇena ca ||


śatrughnabharatābhyāṃ ca pārśvayor atha sevitaṃ || (fol. 2v1–3r2)


«Colophon»


agastya proktaṃ śrīrāmanavamīvrataṃ samāptaṃ || ❁ || (fol. 3r2)


Microfilm Details

Reel No. A 456/38

Date of Filming 6-12-1972

Exposures 17

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 30-01-2013

Bibliography