A 456-43 Rāmapūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 456/43
Title: Rāmapūjāpaddhati
Dimensions: 20.5 x 16.1 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1622
Remarks:



Reel No. A 456/43

Inventory No. 57083

Title Rāmapūjāpaddhati

Remarks This is not MTM

Author

Subject Karmakāṇḍa

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 20.5 x 16.1 cm

Binding Hole(s)

Folios 58

Lines per Page 20

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1622

Manuscript Features

There is no pañcāṅga that was wrongly mentioned a stamp on the cover of copy book

possibly written ( HATTI BRAND PAPER STATIONARY )is not eligible

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


śrīrājādhirāja śrīrāmacandrāya namaḥ ||


brāhmamuhūrttamā poalaṅgabāṭa uṭhī gurusmaraṇavandana garī karādyavalokana garī

pṛthvīprārthanā garī śrīrāmacandra smaraṇa yo mantrale garnu


vaidehīsahitaṃ suradrumatale haime mahāmaṇḍape

madhye puṣpakamāsane maṇimaye vīrāsane saṃsthitam |

agre vācayati prabhaṃjanasute tattvaṃ munīdraiḥ parair

vyākhyātaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhaje śyāmalam ||

sītārāmau lakṣmaṇañ ca sugrīvo hanumat kapiḥ |

pañcaitān smarato nityaṃ mahābādhā pramucyate ||

tāhā pachi kullā garī hāta mukha dhoī rāmacandrako pañcaśloki prātaḥṣtuti pāṭha garnu (exp. 3B1–12)


«End:»


vratānte śrīrāmacandrasya caraṇodakagrahaṇam


devadeva jagannātha śaṃkhacakragadādhara |

dehi rāma mamānujñāṃ tava tīrtha niṣevaṇe ||

iti saṃprārthyānujñāṃ labdhvā pātrasthe tīrthe (caraṇodaka) śrīrāmayaṃtraṃ mūlamaṃtraṃ ca kuśair ālikhya

akālamṛtyuharaṇaṃ sarvavyādhivināśanam ||

viṣṇoḥ pādodakaṃ tīrthaṃ śirasā dhārayāmyahaṃ ||


oṃ caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni |

tena pavitreṇa śuddhena pūtā ati pāpmāna narātiṃ tarema ||

lokasya dvāram arcimat pavitraṃ jyotiṣmad bhrājamānam mahasvat |

amṛtasya dhārā bahudhā dohamānaṃ caraṇam no loke sudhitāṃ dadhātu ||


iti maṃtraṃ paṭhitvā tulasī miśritaṃ pītvā mūrdhnā gṛhṇīyāt tataḥ prārthanā


tava prasāda svīkāra kṛtaṃ yat pāraṇaṃ mayā |

vratenānena saṃtuṣṭaḥ svasmin bhaktiṃ prayaccha me || (exp. 68B14-69B11)


«Colophon»


Microfilm Details

Reel No. A 456/43

Date of Filming 7-12-1972

Exposures 71

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 01-02-2013

Bibliography