A 456-4 Yavodakavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 456/4
Title: Yavodakavidhi
Dimensions: 27.5 x 11 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 833
Acc No.: NAK 1/740
Remarks:



Reel No. A 456/4

Inventory No. 83018

Title Yavodakavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 27.5 x 11.0 cm

Binding Hole(s)

Folios 22

Lines per Page 6

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying NS 833, NS 840

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/740

Manuscript Features

MS contains the text seems to be composed regarding to the marriage ceremony for Śrīcandra Malla thākura.


Excerpts

«Beginning»


❖ atha yavodakavidhi ccheva yāva || ||


yavodakaju vasape || gaṇagogrāsa kaumāri || kevo 9 || dvaḍu 17 || nivata 17 || mirānivata gva 1 ||

yajamānapuṣpabhājana || adyādi || vākya || yajamānasya amukasya vivāhoddeśaābhyudayaka

bṛddhiśrāddhe yavodakapūjā nimittyārthena karttuṃ puṣpabhājanaṃ samarpayāmi ||


siddhir astu kriyārambhe bṛddhir astu dhanāgame ||

puṣṭir astu śarīreṣu śāntir astu gṛhe tava || (fol. 1v1–6)


«End»


gogrāsādiyavodakavisarjjana yāya || ||


oṃ devāgātu vido gātu vinnvāgātumita |

manasaspati iman devayajña guṃ svāhā vvātedhāḥ || ||

ṣoḍaśamātṛkā śatayā sidhra svāna kāya ||

muṅāva īśānakonasa cchoya ||


ida guṃ haviḥ pprajananam me ’ astu daśavīra guṃ sarvvagaṇa guṃ svastaye ||

ātma śani pprajā śani paśuśani lokaśanyabhayaśani |

agniḥ pprājāṃ bahulāṃ me karotvannaṃ payo reto ‘asmāśu dhatta || ||

sākṣī thāya || ||

kumārana māsa gheliyācake ||

oṃ suṣārathir aśvāni vayan manuṣyān narīyatebhī subhir vājina iva |

hṛtpratiṣṭhaṃ yad ajiran javiṣṭhan tan me manaḥ śivasaṃkalpam astu ||

misātheṃ kādina kumāla lāsā lāva thaṃ tāyane || svastikāsanasa tasyaṃ || dusara jānake ||

satavṛndakā cchisyaṃ tāthe || ghāya thvate ||

ādraṃ kṣālaguḍaṃ caiva rajanī madanan tathā ||

jyotiṣmatāni matsyāni pugīlājā samakṣataṃ || hāne yātaṃ || (fol. 21v2–22v2)


«Colophon»

iti yavodakavidhiḥ || brāhmaṇa bhojanaṃ || thvate hṅathu kvahnuyā vidhi || śubha || ||

saṃ 833 kā va 1 śrīśrīsāhejuyā hṅathā ihi yāṅā

saṃ 840 caitra sudi 10 kanyādāna yāṅā dathu patakayā ||

saṃ 840 śṛicandramallathākulayā ihi yāṅā ||

saṃ 840 śrīśrīsāhejuyā rithe ihi yāṅā (fol. 22v2–7)


Microfilm Details

Reel No. A 456/4

Date of Filming not indicated

Exposures 25

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 17-01-2013

Bibliography