A 46-12 to A 47-1 (Cikitsā)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/12
Title: Cikitsā
Dimensions: 35.5 x 5 cm x 182 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/371
Remarks: B 173/17


Reel No. A 46-12 to A 47-1

Inventory No. 15182

Title [Cikitsā]

Subject Āyurveda

Language Sanskrit

Text Features medical treatise including a commentary, describes amongst other things the preparation of various oils (taila)

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 35.5 x 5.0 cm

Binding Hole 1, rectangular, in the centre

Folios 162 + 5

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/371

Manuscript Features

This MS, which has been microfilmed on two consecutive reels (A 46/12 and A 47/1), seems to consist of 182 folios, that is, out of 187 folios five folios are missing, to wit fols. 24-25; 40; 65; and 70. However, some of the available folios, viz. fols. 101-123, have not been microfilmed. Thus, reel A 46/12 ends with fol. 100, the remaining takes showing again fols. 86-99 in reversed order. Reel A 47/1 shows fols. 124-187. Two folios have been numbered “165” and “176” respectively. In the end, there are five more folios, which seem not to belong to this MS. Two of those are numbered, viz. “160” and “169”, three more are without a foliation.

The writing of most folios has faded out considerably, which makes for difficult reading in many places.

Excerpts

Beginning

❖ oṁ mahāgaṇeśāya namaḥ ||
vibudhā⌣sādhanadhiyā dugdhābdher amṛtam uddhṛtaṃ yena |
vidhutaja[[rā]]vyādhiripuḥ sa diśatu dhanvantariḥ siddhiṃ ||
rogam ādau parīkṣeta tato nanta[[ra]]m auṣadhaṃ |
tataḥ karmma bhiṣak paścāj jñānapūrvvaṃ samācaret ||
yas tu ro○gam avijñāya karmmaṇy ārabhate bhiṣak |
apy auṣadhavidhān ajñas tasya siddhir yadṛcchayā ||
yas tu rogaviśeṣajñaḥ sarvvabhaiṣajyakovidaḥ |
deśakāla○vibhāgajñas tasya si[[ddhi]]r asaṃśayaṃ ||
ādāv ato rujāṃ jñāne prayateta cikitsakaḥ |
sādhyāsādhyavibhāgajñas tataḥ kuryāc cikitsitaṃ ||
nāsti r○o[[go]] vinā daurṣer (!) yasmāt tasmād vicakṣaṇaḥ |
anuktam api doṣāṇāṃ liṅgair vyadhim (!) upācaret ||
vikāranāmākuśalo na jihrīyāt kadācala (!) |
na hi sarvvavikārāṇāṃ nāmato sti dhruvaṃ stitiḥ (!) ||
sa eva kupito doṣaḥ samutthānaviśeṣataḥ |
stā(fol. 2r1)nā(!)ntaragataś cāpi vikārān kurute bahūn ||
(fol. 1v1-2r1)

Extracts

karañjasaptacchadalāṅgu○līkastṛhārkkadugdhānalabhṛṅgarājaiḥ |
tailaṃ viśālātiviṣair vvipaṅkavisarppavisphoṭavicarvvikāghnaṃ ||
karañjaphala cchatimana.. ○ ca laṅganiyāmūla sījhṛ (!) dugdha ci(tra)kamūla goḍṛmnī(!)mūla ativiṣa eṣāṃ pratyekaṃ pala 1 kaṭṛtailapala 32 bhṛṅgarājamurasapala 128 ebhiḥ pākaḥ karañjādyaṃ tailaṃ ||
sindūrārddhapalaṃ piṣṭvā jīvakasya palan tathā |
kaṭṛtai(fol. 173r1)laṃ paced ābhyāṃ sadyaḥ pāmāharaṃ paraṃ ||
vṛddhavaidyopadeśena peyaṃ tailapalāṣṭakaṃ |
sindu.āripala 4 peṣitajīvakapala 4 tilatailapala 32 pānīyapala 128 ebhiḥ pākaḥ ||
sindūrādyaṃ tailaṃ ||
sindūraṃ maricaṃ ○ māṃsī viḍiṅga(!)rajalī(!)dvayaṃ |
priyaṅgu payukaṃ (!) kuṣṭhaṃ mañjiṣṭhā khadiraṃ vacā |
jātyarkka.iphalāni svaṃ (!) ka(ra)ñjaṃ viṣam eva ca |
..stuṃ vetrañ ca ○ lodhrañ ca prapranālañ (!) ca saṃharet |
sūkṣāni (!) stvāni (!) sarvvāṇi yojayet tela(!)mātrayā ||
(aśrā)ṅge ca prayuñjīta sarvvakuṣṭhavināśalaṃ (!) |
(fol. 172v3-173r4)

End

krimi○ripuvṛrnttā(!)rddhapalaṃ karṣaṃ tṛvṛd(!)dantyoś ca |
palam ekaṃ guḍucyā datvā saṃ………….. |
(u)payujya cānupānaṃ ..ṣaṃ toyaṃ sugandhiśālinañ ca |
icchāhāṣavihārī....ṣa..m upayujya sarvvakālam idaṃ |
ta..ro vivātaśoṇitam ekajam a
(fol. 187v4-5)

Microfilm Details

Reel No. A 46/12 to A 47/1

Date of Filming 18-10-1970

Exposures 115 + 78

Used Copy Berlin

Type of Film negative

Remarks The following folios have been microfilmed twice: 41v-42r; 79v-80r; 93v-94r; 86-99; 151v-152r; 163v-164r.

Catalogued by OH

Date 16-10-2007


  1. I.e. doṣair.