A 46-2 Lehasamuccaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/2
Title: Lehasamuccaya
Dimensions: 31 x 4 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 5/394
Remarks: includes a commentary in Newari


Reel No. A 46-2

Inventory No. 27627

Title Lehasamuccaya

Subject Āyurveda

Language Sanskrit, Newari

Text Features treatise on medicinal preparations viz. electuaries (leha) against various diseases; includes a commentary in Newari

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 31.0 x 4.0 cm

Binding Hole 1, rectangular, left of centre

Folios 35

Lines per Folio 4-5

Foliation figures in the middle of the left-hand margin respectively figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/394

Manuscript Features

The following folios are extant: 1-35. Fols. 28-35 are slightly worm-eaten. On the back of fol.1 the title lehasamuccayaḥ has been inscribed in modern Nagari characters.

Excerpts

Beginning

❖ oṁ namo gaṇapataye ||

vighneśvaras (!) trī(!)bhuvanaikaṇāthaḥ (!)
praṇaṃmya (!) vi(ṣp)ātavarañ ca dehi (!) |
vakṣāmi (!) tal lahasamuccayo (!) ʼyaṃ (!)
granthottamam bālavibuddhivṛrddhiṃ (!) ||

athāto vātajvarādīnāṃ pṛthak (!) vyākhyāsyāmaḥ ||    ||

vepathur vviṣamodvegaḥ ka○nthoṣṭa(!)parisoṣaṇaṃ |
nidrānāsakṣavastambho gātrāṇāṃ raukṣam (!) eva ca ||

śirohṛdgātrarug vaktravairasyaṃ gāḍhaviṭkaṭā |
śūlādhmāne (!) jṛmbhanañ ca bhavaty anilaje jvare ||    || ○

vepathuḥ dhāyahmaṃ toyu, viṣamodvega thvadhāya, hamasamadhāsyaṃ sacchiniva, kanthoṣṭa(!)parisoṣaṇaṃ kaṃthusigaṃniva, nidrānāsadhāye, hniṃdamadvayiva, kṣavastambho dhāya hā.eṃ kāralilāyiva, gātrāṇāṃ raukṣam (!) eva caḥ (!) || thvadhāya śarirarūṣalāvajayiva || śirohṛdgātrarūg (!) thvadhā(fol. 2r1)ye modasyākva, luṃ(gā)trasyākva hmaṃsyākva, thvate, vaktravairasyaṃ, nomasākva, thamayayāvasbhūvu gāḍhaviṭkaṭā, dhāya, pariṇāma, kathinajuyiva, śūlādhmāne, syaciva ṅāraṅāsa, hmaṃ natapaṃṅu jumbhanañ (!) ca, vāvākārayiva, bhavaty anilaje jvare || dhāya ju○raṃ thathyaṃ vātajvaraseye juroṃ ||

lavaṃgadhānyakaṃ mustaṃ paṭolaṃ sahasarkkarā (!) |
adhūnā (!) cūrṇṇaleho ʼyaṃ vātajvara (!) nihanty api ||

thvayāṅosara, lavaṃga, sohana, musta ka○suli, poloḍavatī, śāṣara, kastīnavālanake, vātajvara ovakha ||

(fol. 1v1-2r3)

End

higuṃ(!)tumburūśuṇṭhibhiḥ sādhyaṃ tailaṃ tu sārṣa○paṃ |
karṇṇāśūle praṇāde tu puraṇaṃ hitam ucyate ||
thvayāṅosara, higuṃteṃ, bhūri, śuṇṭhi cikanaṣuṃne karṇṇarogayā || ❖ ||

kūṣṭahiṅguvacādāruśatāhyāviśvasai○ndhavaiḥ |
pūtikarṇṇāpahaṃ tailaṃ vastamutreṇa (!) sādhitaṃ ||

thvayāṅosara, kū⁅ṣṭa, hiṅgu,⁆ ++(va)dāraśīṃkevu, śatapospa, śuṇṭhi, syaṃdhu, colasaco, cikanaṣu○ne, hnasahnijovayā || kṛṣṭādyaṃ tailaṃ || karṇṇarogādhikāra || ❖ ||

vyoṣacitra+tālīsatintitrīkāmlavetasaṃ |
sa (!) cavyājājītubhyāṃ śamelātvakyatrapādikaṃ (!) ||

vyoṣādikaṃ cūrṇṇam idaṃ purāṇāguḍasaṃyutaṃ |
pīnasaśvāsakāśaghnaṃ ruci(fol. 35r1)svarakaraṃ paraṃ ||

thvayāṅosara, maraca, piṃpali, śuṇṭhi, citaka, tālisa, teṃtulise, saṃse, śīṃpi, jīri, śukamyāla, lavaṃṅatoca, pātaka, thuti cūrṇṇayāṅa, purāṇa goḍaduṣuṃne, pīnasa coyayā || vyoṣā○dikaṃ cūrṇṇaṃ || ❖ ||

vyāghrīdantīva cāsigrusurasavyoṣasaindhavaiḥ |
pācitaṃ nāvanaṃ ⁅tailaṃ⁆ putināsāgadaṃ haret ||

thvayāṅosara, kaṃthakiri, danti, vesaubhāṃja○na, maraca, piṃpali, śuṇṭhi,

(fol. 34v2-35r3)

Microfilm Details

Reel No. A 46/2

Date of Filming 16-10-1970

Exposures 39

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 27-09-2007