A 46-3(1) Jvarasamuccaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/3
Title: Jvarasamuccaya
Dimensions: 33 x 4.5 cm x 118 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/403
Remarks:


Reel No. A 46-3(1)

Inventory No. 24490

Title Jvarasamuccaya

Subject Āyurveda

Language Sanskrit

Text Features This is a compilation on the treatment of fever (jvara) which draws to a great extent on the Aṣṭāṅgahṛdaya. It contains some mantras against special types of fever.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of centre

Folios 20 + 4

Lines per Folio 6-7

Foliation figures and letters in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/403

Edited MS no

Manuscript Features

The following folios are extant: 1-6; 8-21. The actual order of folios is as follows: 1-6; 9; 8; 10-21. Some folios are slightly damaged in the margins. The writing has been rubbed off somewhat in some places.

Before the text proper begins, there are four more folios, all of different shapes and written in different hands, which have no connection to the Jvarasamuccaya (exps. 4-8). On the last folio of these (exp. 7 bottom to 8 top), different instructions on cooking (pākavidhi) are given, such as for various types of rice gruel (vilepī, peyā, yavāgū).

Excerpts

Beginning

+++++ ⁅ || athā⁆to jvaracikitsitaṃ vyākhyāsyāmaḥ ||

pippālībhir (!) yutāṅ (!) gālān kaliṅgair mmadhukena vā |
uṣṇāmbhasā samadhunā pibet salavanena (!) vā ||

paṭolanimbakarkkoṭavetrapatrodakena vā |
tarppaṇena raseṇe⁅kṣor mma⁆dyaiḥ kalpoditāni vā<ref>These are verses 6c–8b of the first adhyāya of the cikitsāsthāna of the Aṣṭāṅgahṛdaya.</ref> ||

ghaṇa(!)candanaśuṇṭhyambuparppaṭośīrasādhitam |
śitan tebhyo hitaṃ toyaṃ pācanaṃ tṛṭ(!)jvarāpaham<ref>Aṣṭāṅgahṛdaya, cikitsāsthāna 1.15c–16b.</ref> ||

ajīrṇṇa iva śūlaghnaṃ sāme tīvraruje (!) jvare |
na pibed auṣadhan tad dhi bhūya evāmam āvahet ||

ā⁅mā⁆bhibhūtakoṣṭasya (!) kṣīraṃ viṣam aher iva |<ref>Aṣṭāṅgahṛdaya, cikitsāsthāna 1.18a–19b.</ref>
prāg lājapeyāṃ sujarāṃ saśuṇṭḥīdhānyapippalīṃ

sasaindhavān tathāmlārthī tām pibet sahadāḍimāṃ ||
sṛṣṭaviṭ bahupitte vā saśuṇṭhīmākṣikāṃ himāṃ |

vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitāṃ ||
pṛṣṭaparṇṇībalābilvanāgarotpaladhānyakaiḥ

siddhāṃ jvarātisāry āṃ○blāṃ (!) peyāṃ dīpanapācanīm ||
hrasvena pañcamūlena hidhmārucchvāsakāsavān<ref>Cf. Aṣṭāṅgahṛdaya, cikitsāsthāna 1.26c–29d.</ref>

(exp. 9 top = fol. 1v1-4)

Extracts

oṁ rudrasya daṇḍīnaṃ (!) viṣṇusacakrī+++na ○○ | cāturthikajvaramantra (!) || oṁ kṛṣṇaśabarāya cili 2 mili 2 viṣabhakṣaṇā ○○ viśamajvaramantra (!) || oṁ hriṃ (!) ryūṃ phreṃ phaṭ satatasantatajvaramantra (!) ||
(exp.24 top = fol. 17v4-5)

End

pibed vā madhusarpibhyāṃ (!) gavāśvasakṛto rasam |
sakṣaudraṃ granthite rakte lihyāt pārāvatāc chakṛt |

atinisrutarakto vā kṣaudreṇa rudhi○ram pibet |
jāṅgalaṃ bhakṣayed vājam āma (!) pittayutaṃ yakṛt |

candanośīrajaladā(!)lājamudgakaṇāyavai (!) |
balājale paryuṣitaiḥ kaṣāyo raktapittahā ||

praśādaś candanāṃbhojase⁅vya⁆mṛdbhṛ○ṣṭaloṣṭajaiḥ (!) |
suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit ||

apothya (!) vā nave kumbhe pāvayed ikṣugaṇḍikā (!) |
sthitan tad guptam ākāse rātryaṃ prātaḥ srutaṃ jalaṃ |

madhumad vikacāmbhojakṛtottaṃsañ ca tadguṇam ||
ye ca pittajvare proktāḥ kaṣāyās tāñ ca ⟨yoja⟩ yojayet<ref>Aṣṭāṅgahṛdaya, cikitsāsthāna 2.29c–35c.</ref> ||

vaiḍūryamuktāmṛcchakha(g)auriṃ kāmalakodakaṃ |
paṭūdakaṃ rasaṃ cekṣoḥ piban jayati śoṇitaṃ ||

kaṭvaṅgaloddhraṃ madhukaṃ payasy ānantam eva ca |
ubhe sahe mocarasaṃ dhātakīśrīvitunnakam |

[..] balāṃ plakṣam aśvatthaṃ kuṭa

(exp. 28 top = fol. 21v2-6)

Microfilm Details

Reel No. A 46/3

Date of Filming 16-10-1970

Exposures 124

Used Copy Berlin

Type of Film negative

Remarks only exps. 8 bottom to 28 top belong to this MS

Catalogued by OH

Date 24-09-2007

Bibliography

  • The Aṣtāngahṛidaya: a compendium of the Ayurvedic system composed by Vāgbhaṭa. Ed. B. H. P. Vaidya. 6th ed. Bombay 1939.

<references/>