A 46-3(2) Jvarasamuccaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/3
Title: Jvarasamuccaya
Dimensions: 33 x 4.5 cm x 118 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/403
Remarks:


Reel No. A 46-3(2)

Inventory No. 24490

Title Jvarasamuccaya

Subject Āyurveda

Language Sanskrit

Text Features This is a compilation on the treatment of fever (jvara) which draws on authorities such as Suśruta, Caraka, Hārīta, Ravigupta and Maudgalya.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.0 x 4.5 cm

Binding Hole 1, left of centre

Folios 21

Lines per Folio 5-6

Foliation none

Place of Deposit NAK

Accession No. 5/403

Edited MS no

Manuscript Features

Excerpts

Beginning

cayaṃ bhāsvān iva divo ditaḥ ||

agnighṛtaṃ || ghṛtāvikāraḥ || cha ||

dvau kṣārau tryūṣaṇaṃ hiṅgu tathā lavanapañcakam |
sūkṣmelā jīrakaṃ cavyaṃ kṛmighnāruṣkaraṃ vacā |

⁅śa⁆ṭī cendrayavā dārvvī śreyasā copakuñcikā |
ambla(!)vetasam amblīkaṃ (!) tathaivāma○radāru ca |

kaṭukātivi(ṣ)āpāṭhā habuṣāragvadhaṃ tathā |
tilamuṣkakasigr⁅ū⁆ṇāṃ kokilākṣapalāśayāḥ |

kṣārāṇi lohakiṭṭañ ca taptagomūtrabhāvitam |
mātuluṅgarase○naiva bhāvayitvā dinatraya⟪ṃ⟫m |

dinatrayan tu śuktena ā⁅r⁆drakasya rasena vā |
eṣo gnimukhaḥ kalpodīptāgnisadṛśaprabhaḥ<ref>The reading *eṣo agnimukhaḥ kalpo° emends the metre, cf. also the hiatus in the preceding hemistich.</ref> |

upayukto vidhānena nāśayaty acirād gadān ○ |
ajīrṇṇakan tathā nāham udaraṃ gulmam eva ca |

nāśayaty ulvaṇān etān a(rśā)syagniñ ca varddhayet |
samastavyañjanopetaṃ bhaktaṃ datvā tu bhājane |

dadyād etasya cūrṇṇasya biḍāla⁅pada⁆kaṃ budhaḥ ||
kṣaṇamātreṇa tat sarvvaṃ dravībhavati no cirāt ||

agnimukhacūrṇṇa (!) |

(exp. 28 bottom line 1-5)

End

lehībhūte svaśīte (!) ca dadyāta (!) kṣaudraṃ palārddhikaṃ |
tad yathāgnibalaṃ ⟪khāde⟫ ○ khāded raktapittī kṣatakṣayī |

kāśasvāśatamaśchardditṛṣṇājvaranipīḍitaḥ |
vṛṣyaṃ punal lavakaraṃ bala(val)traprasādanaṃ |

uraḥsandhānajananaṃ bṛṃhaṇaṃ svarabodhanaṃ |
aśvibhyāṃ nirmmitaṃ siddhaṃ ○ kuṣmāṇḍakarasāpanaṃ (!) ||

khaṇḍakuṣmāṇḍakaṃ hārītāt ||

svinnāṃ tulāṃ muṣṭinipīḍitāc ca kuṣmāṇḍakāsvena rasena bhūyaḥ |
vipāca(ta)⟨..⟩ khaṇḍaśataṃ nidhāya prasthapramāṇe ca ghṛte subhṛṣṭaṃm (!) |

tāva○t paced yāvad idaṃ samastaṃ ya(y)ā ca dārvvyā guḍapākam eti ||
dadyāt supūtaṃ himasaṃnikāśe granthārddhamātryaṃ madhuraḥ sudhīraḥ |

dvipalikā (!) pippaliśa(ṣpa)jādyūr ajīkṛtā vastrapariśrutāś ca |
śūkṣmelakustumburupatrakāś ca palārddhike tvaṅ marice tathaiva ||

vimarddayet ta (!) ⟨..⟩ nidhāya sarvvān saṃsthāpayet taṃ sudṛḍhe subhāṇḍe |
a.er bbalaṃ vīkṣya sadānuvaidyo mātrāṃ vidadhyāt saruje nare ca ||

rakta (!) sapittaṃ tam akaṃpi

(exp. 50 top line 2-6)

Microfilm Details

Reel No. A 46/3b

Date of Filming 16-10-1970

Exposures 124

Used Copy Berlin

Type of Film negative

Remarks Only exps. 28 bottom to 50 top belong to this MS. Exps. 30 and 31 show the same folios.

Catalogued by OH

Date 25-09-2007


<references/>