A 46-3(3) Jvarasamuccaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/3
Title: Jvarasamuccaya
Dimensions: 33 x 4.5 cm x 118 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/403
Remarks:


Reel No. A 46-3(3)

Inventory No. 24490

Title Jvarasamuccaya

Subject Āyurveda

Language Sanskrit

Text Features This is a compilation on the treatment of fever (jvara) which draws on authorities such as Suśruta, Caraka, Jaḍjakarṇa (?), Kaśyapa and Hārīta. According to the colophon, the complete text comprises 128 ślokas.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 72 + 1

Lines per Folio 4-6

Foliation letters and figures in the middle of the left-hand margin respectively figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/403

Edited MS no

Manuscript Features

The following folios are extant: 1-63; 67-75. The actual order of folios is as follows: 1-7; 9; 10; 8; 11; 12-13?; 14-63; 67-75. Fol. 75, which is unnumbered and continues the text from fol. 74v, is both of another shape and script compared with all the other folios. Some folios are slightly damaged at the margins. There are a few corrections carried out by a second hand. There is another folio (exps. 122-123), the writing of which has been rubbed off to a great extent, which seems not to be a part of the Jvarasamuccaya.

Excerpts

Beginning

❖ oṁ namaḥ śivāya || athāto jvaracikitsitam adhyāyaṃ vyākhyāsyā○maḥ || ity āhur bbhagavān ātreyādayo maharṣayaḥ ||

svedāvarodhasantāpasarvvāṅgagrahaṇan tathāḥ (!) ||
yugapa⁅d ya⁆tra roge tu jvara ity udiśyate<ref>Cf. Suśrutasaṃhitā, uttaratantra 39.13c–14b.</ref> (!) ||

sauśruteḥ (!) ||

deśakāl(au) mana(!)ceṣṭā○sparśapūrvvāvidhis (!) tathā |
abhicārābhiṣāpau (!) ca kṣayasvāpi manīṣibhiḥ ||
āhārā veti nirddiṣṭā jvarāṇām āgamo daśaḥ (!) |
dhamanī damakāyāgnimān mānaṃ hṛdayan tathā ||
vā○tapittakaphaiḥ ruddhā yadā samanutiṣṭhati |
tadā prajvaryate jantu (!) visarggāc ca vimucyate ||
romaharṣodgataṃ gātraṃ saśītaṃ piḍikācitaṃ<ref>For piḍikānvitam ?</ref> (!) |
stimitatvaṃ sarīrasya kampanā ○ hṛdayasya ca ||
dāho (!) svedas tathāṅgānāṃ śiroduḥkham arocakaḥ |
indriyāṇāñ ca daurbalyaṃ svāsañ coṣṇan tathādhikaṃ ||
aviśuddhasvaraḥ tṛṣṇā mukhavairasyam eva ca |
gātre○ṣu ca yathānyāyāṃ (!) śiśiroṣṇaṃ viparyayaḥ ||
paryākulaṃ sarāgañ ca cakṣur asrupariplutaṃ |
bhavaṃty et⁅āni⁆ rūpāni (!) jvare (!) uṣṇābhinandini<ref>These verses are attributed to Kaśyapa.</ref> ||

(exp. 51 top = fol. 1v1-6)

End

sānte pi hi jvare tandrī na sukhena prasāmyati |
⟪tṛ⟫[[u]]ṣṇadāhāsvamūrcchā<ref>Here, as elsewhere, the scribe mistakes °ś ca vor sva.</ref> (!) ca pra⟪jva⟫[[ba]]laṃ pittateja○sā |
snigdhaṃ ⁅jñā⁆tvā bhiṣak prajñā (!) indan (!) dadyād visodhanaṃ |
kāsmaryāny atha mṛdvīkā rohiṇī caturaṅ guṇaṃ |
abhayāmalakañ cobhe ○ karañjo (!) dvau ca saṃharet |
prakṣālya jarjjarīkṛtvā vāriṇā saha sādhayet |
tato rasaṃ parisrāvyaḥ (!) sarppi⟪sā⟫[[ṣā]] saha mūrcchitaṃ |
nīlī○kātṛvṛtābhyāñ ca pāyaśra (!) ca yathābalaṃ ||

ja(ḍja)karṇṇe ||

mṛdubhiḥ sodhanaiḥ su⁅ddhi⁆ (!) yāpanāvasthayo (!) hitāḥ |
hitāsvalāghavāyūṣā (!) ○ jāṅgamiṣajā (!) rasā (!) |
abhyaṅgādvarttanā(!)snānadūpanābhy(!)añjanāni ca |
hitāni punarāvṛtte jvare tiktaghṛtāni ca<ref>Cf. Carakasaṃhitā, cikitsāsthāna 3.340–341.</ref> ||

carake ||

laṃghanaṃ laghutīkṣṇoṣṇa (!) mātrābhojanam eva ca |
samayanti jvarajantoḥ sarppis tu viṣamajvaraṃ ||

kāśyape ||

mitapathyāsanan tasmā (!) snāna○rthyāyām (!) amaithunā |
nivṛttakautukasvastisāntisvastiparo bhavet ||

hārīte ||

gurvābhisyaṃnda(!)sātmyānāṃ bhojanāt punarāgate |
la○ghavo(!)ṣṇopacārādi (!) kamaḥ (!) kāryā (!) svapūrvata (!) |
kirātatiktakāṃ (!) [[tiktā]] musta (!) parppaṭako mṛ(exp. 121 bottom)tāḥ |
ghnanti pittāni (!) cābhyāsā (!) punarāvarttakaṃ jvaraṃ |
tasyān tasyām avasthāyāṃ jvaritānāṃ vicakṣaṇaṃ (!) ||
jvare (!) kriyākramāpekṣ⟪i⟫ī kuryāt taṃ na (!) cikitsitaṃ |<ref>Cf. Carakasaṃhitā, cikitsāsthāna 3.342–344. </ref>
yo hi samyak (!) na jāti<ref>I.e. jānāti.</ref> (!) śāstraṃ śabdārtham eva ca ||
na kuryāt satkriyāñ citra (!) na cakṣur iva citrakṛt ○ |

carake |

śāstraṃ gurumukhodgīrṇṇaṃm (!) ādāyaḥ (!) pāvaka (!) sakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo neti (!) taskarāḥ ||

sausrute || tatra ślokau ||

rogārttā (!) sarvvabhūtānāṃ ○ mattakṛd dāruṇo jvaraṃ (!) |
tasmāt (!) viśeṣatas tasya yannena<ref>I.e. yatnena.</ref> (!) samane bhiṣak |
yathākrama (!) yathāprāptam ukta (!) jvaracikitsitaṃ ||
ātreyādimahīrṣiṇāṃ (!) matam uccari○tasaṃgraham (!)

iti || ity āha (!) bhagavān (!) ātreyādayo maharṣayaḥ ||

(exp. 120 bottom = fol. 74r1 - exp. 121 bottom = fol. 75r4)

Colophon

granthaślokasatāṣṭāviṃśādhikaṃ jvarasamuccayaṃ samāptam iti || ❁ || ❖ ||

(exp. 121 bottom = fol. 75r4-5)

Microfilm Details

Reel No. A 46/3c

Date of Filming 16-10-1970

Exposures 124

Used Copy Berlin

Type of Film negative

Remarks Only exps. 50 bottom to 121 bottom belong to this MS.

Catalogued by OH

Date 26-09-2007

Bibliography

  • Caraka-Saṃhitā: Agniveśa's treatise refined and annotated by Caraka and redcated by Dṛḍhabala (text with English translation). Priyavrat Sharma (ed.-transl.). Vol. II (Chikitsāsthānam to Siddhisthānam). 1st ed., Varanasi 1983.

<references/>