A 46-8 Aṣṭāṅgahṛdayasaṃhitā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/8
Title: Aṣṭāṅgahṛdayasaṃhitā
Dimensions: 57.5 x 5.5 cm x 67 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. A 46-8

Inventory No. 4578

Title Aṣṭāṅgahṛdayasaṃhitā

Author Vāgbhaṭa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 57.5 x 5.5 cm

Binding Hole 2

Folios 67

Lines per Folio 6–8

Foliation letters and figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

The extant folios cover the text from the beginning up to the fifth adhyāya of the cikitsāsthāna. Fol. 67 is damaged in the lower right-hand margin. Exposure 2 shows the recto of fol.1, on which a modern hand has written the following in modern Nagari characters: aṣṭāṅgahṛdayasaṃhitā saṃghaguptasya [[putravāgbhaṭa]]kṛtau.

Exposures 72–73 show a wooden cover leaf.

There is a short description of this MS in BSP vol. V p. 13.

Excerpts

Beginning

++ ⁅na⁆maḥ sarvvajñāya ||

rāgādirogān satatānusaktān aśeṣakāyaprasṛtān aśeṣān |
otsukya(!)mohāratidā(n) jaghāna yo pūrvvvedyāya (!) namo stu tasmai ||

athāta āyuskāmīyam adhyāyam vyākhyāsyāmaḥ || iti ha smāhur ātreyādayo maharṣayaḥ ||

āyus kāmayamānena dhamā(!)rthasukhasādhanaṃ |
āyurvedopadeśeṣu vidheyaḥ || ⁅pa⁆ramādaraḥ

brahmā smṛtvāyuṣo vedam prajāpatim ajigrahat ||
sau (!) śvinau tau sahasrākṣaṃ | so triputrādikān munīna (!) |

te gnivesādikān se (!) tu pṛthakā (!) tantrā(ṇ)i tenire
tebhyo tiviprakīrṇṇebhyaḥ || prāyaḥ | sārataroccayaḥ |

kriyate ṣṭāṅgahṛdayan nātisaṃkṣipti(!)vistaraṃ |
kāy⟪o⟫abālagrahoṅgā(!)ṅgaśalyadaṃṣṭrājarāvṛṣā(ḥ) ||

aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu ṣaśritāḥ (!)
vāyu[[ḥ]] pitta (!) kaphaś sveti (!) trayo doṣāḥ samāsata[[ḥ]] ||

pratyekan te ○ tridhā vṛddhikṣayasāmā vi(bhe)dataḥ |
utakṛṣṭanadhyātalpatayā<ref>Probably for utkṛṣṭamadhyālpatayā, cf. A 64/7.</ref> (!) tridhā vṛddhikṣayāv api ||<ref>This verse does not appear in the editions.</ref>

vikṛtāvikṛtā ○ deha (!) ghnanti te varttayanti ca ||
te vyāpinau (!) pi hṛnnābhyor adhau(!)madhyorddha(!)śaṃsrayāḥ |

(fol. 1v1–3)

End

jīrṇṇeṣu teṣu yeṣāṃ [..] cāṅgerītakradāḍimaiḥ ||
pāṭhābilvayavanīnāñ cūrṇṇan tekreṇa (!) vā ⁅pi⁆pibet (!) |<ref>This verse, as well as the following hemistich, does not appear in the editions.</ref>

surayā vā plutān pāṭhāṃ sa nāgaradurālabhāṃ ||
purīṣaṃ yannato (!) rakṣec chuṣya○to rājayakṣmiṇiḥ (!) ||<ref>Cf. Cikitsāsthāna 5.73cd ff.</ref>

sarvadhātukṣayārttasya balan tasya hi viḍbalaṃ |
mānsam evāśṛto yuktyā mā○dhvīkam (!) pibato nu ca ||

avidhāritavegasya yakṣmā na ⁅labhate ntaraṃ |⁆
++++++++ +kam ariṣṭā (!) śīdhumānsavān ||

yathārham anupānārtham piben mānsāni bhakṣayan ||
śrotovibaṃdhamokṣārtham bulauja(!)puṣṭaye ca tat ||

snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet |
utīrṇṇa (!) miśrakasnehair bhūyo bhyaktaṃ sukhaiḥ karaiḥ ||

mṛdnī⁅yāt su⁆++++ ++++++++
+vanta (!) śatavīryañ (!) ca vikasāṃ sapunarṇṇavān |

aśvagandhām apāmārga (!) tarkārī (!) madhukam balā (!) |
vidārī sūrṣapāṃ (!) kuṣṭhan taṇḍulān atasīphalaṃ |

māṣān tilāṃś ca kiṇvañ ca sarvvam ekatra cūrṇṇayet |
yavacūrṇṇan triguṇitan dadhnā yuktaṃ samākṣikaṃ |

e⁅ta⁆///

(fol. 67r5–7)

Microfilm Details

Reel No. A 46/8

Date of Filming 18-10-1970

Exposures 74

Used Copy Berlin

Type of Film negative

Remarks Fols. 18v–19r and 41v–42r have been micro-filmed twice.

Catalogued by OH

Date 20-09-2007

Bibliography

  • The Aṣtāngahṛidaya: a compendium of the Ayurvedic system composed by Vāgbhaṭa. Ed. B. H. P. Vaidya. 6th ed. Bombay 1939.

<references/>