A 465-13 Somasāmaprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/13
Title: (Agniṣṭoma+Jyotiṣṭoma)Somasāmaprayoga
Dimensions: 21 x 7.9 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4441
Remarks:


Reel No. A 465/13

Inventory No. 67935

Title Somasāmaprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 7.9 cm

Binding Hole(s)

Folios 124

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation so. sā. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4441

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namah ||

om || atha somasāmaprayogaḥ ||

jyotiṣṭomenāgniṣṭomena rathaṃtarasāmnā asakadakṣiṇena ahaṃpakṣye tatrabhavatā udgātṛtvaṃ karttavyaṃ || evaṃ prastotṛtvaṃ pratihartṛtvaṃ subrahmaṇyatvam iti || udgātāraḥ || mahan me voco bhargo me voco yaśo me voca stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan mām avatu tanmā viśatu tena bhukṣiṣīya || somapravākaṃ yajamānaṃ vā prati maṃtrayet || tato madhuparkaḥ || (fol. 1v1–4)


End

sthiro raṇāyasāṃ skā 1 rttā 2 | yadi stotur maghavā śṛṇāvāddhā 1 ivā 2 m | neṃdro yo 23 ṣā 3 | tyā 3 ā 234 au ho vā | gā 234 māt || iti karttvaṃ taravā japed yaḥ samāsaḥ || || athopariṣṭād bṛhaspatiḥ savaḥ pūrvoktaḥ || || atha kuruvājapeya ucyate || || (fol. 124r4–v2)


Colophon

Microfilm Details

Reel No. A 465/13

Date of Filming 22-12-1972

Exposures 130

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 13-01-2012

Bibliography