A 465-14 Samandaryaduhitṛ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/14
Title: Saundaryaduhitṛ
Dimensions: 19 x 7.5 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1685
Remarks:


Reel No. A 465/14

Inventory No. 64193

Title Samandaryaduhitṛ

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 19.0 x 7.5 cm

Binding Hole(s)

Folios 18

Lines per Folio 6–7

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1685

Manuscript Features

Excerpts

Beginning

❖ oṃ devasya tvā || oṃ aśvino bhaiṣajye || oṃ pālāśaṃ bhavati tena brāhmaṇo ʼbhiṣiñcati | brahma vai palāśo brahmaṇai vai nama tadabhiṣiñcati | yad ve vakalyāñ juhoti prāṇavaikalyā amṛtam vai | prāṇā amṛtenaivaina me tad abhiṣiñcati | (exp. 4t1–4)


End

yathā sāvitrī avidhavā sā satī dayitā pārvvatī prāṇapriyārundhatī narmmadā narmmadā vallabhā rohiṇī rukmadehā yathā subhadrā draupadī madādhyā madayantī tārā tejovatī tathā tava nārāyaṇasya guṇai rūpeṇātmadhanaputravatī bhava putravatī bhava || 19 || (exp. 20b1–5)


Colophon

iti samandaryyaduhitā || (exp. 20b5)

Microfilm Details

Reel No. A 465/14

Date of Filming 22-12-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 16-01-2012

Bibliography