A 465-16 Caturthīvrata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/16
Title: Caturthīvrata
Dimensions: 22 x 9.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1081
Remarks:


Reel No. A 465/16

Inventory No. 5107

Title Caturthῑvrata

Remarks ascribed to the Bārāhapurāṇa

Author

Subject Karmakaṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.4 cm

Binding Hole(s)

Folios 9

Lines per Folio 6–8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation saṃkaṣṭa vi and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1081

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ā[[gac]]cha bhagavāṃ deva vighnarāja kṛpāṃ kuru |

yāvad vrataṃ samāpyeta tāvat tvaṃ sannidho bhava ||

āvāhanaṃ ||

kukumābhaṃ sadānaṃda bhaktasaṃkaṣṭanāśanaṃ |

caturbāhuṃ trinetraṃ ca vighneśaṃ ciṃtayāmy ahaṃ ||

dhyānaṃ ||

sauvarṇamuktikākarṇaṃ puṣpākṣatasamanvitaṃ |

skaṃdādi devasahitaṃ āsanaṃ pratigṛhyatāṃ | (fol. 1r1–4)


End

mama priyo si rājarṣe dharmiṣṭhāḥ pāṃḍunaṃdana ||

kāryakarttāsi lokānāṃ upadiṣṭa tvayānagha || 5 ||

tasmāt sarveṣu kāryeṣu karttavyaṃ prathamaṃ tvayā ||

siddhi yāsyati kāryāṇi nānyatā(!) mama bhāṣitaṃ || 51 ||

yadā yadā paśyati kāryam udyataṃ

nāri(!) naro vā vidhavā tu suvrataṃ |

saṃprāpya kāryāṇi yathepsināni

kiṃ durlabhaṃ cāsi [[ha]]re prasaṃne || 52 || (fol. 9v3–8)


Colophon

iti śri(!)vārāhapurāṇe caturthīvrataṃ saṃpūrṇaṃ śu (fol. 9v8)

Microfilm Details

Reel No. A 465/16

Date of Filming 22-12-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 17-01-2012

Bibliography