A 465-17 Saṅkalpakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/17
Title: Saṅkalpakaumudī
Dimensions: 27 x 14.5 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1874
Acc No.: NAK 7/13
Remarks: by Rāmakṛṣṇa; AN?


Reel No. A 465/17

Inventory No. 60937

Title Saṅkalpakaumudῑ

Remarks

Author Rāmakṛṣṇa

Subject Karmakaṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 14.5 cm

Binding Hole(s)

Folios 50

Lines per Folio 12

Foliation figures in the upper left-hand margin and the lower right-hand margin

Scribe

Date of Copying VS 1874

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 7/17

Manuscript Features

After the end of the text Saṅkalpakaumudī in fol. 50r there are some sentences.

Excerpts

Beginning

///ṇamva kamalākāṃtaṃ devavaṃdyapadāṃbujaṃ

tanyate rā/// kalpa kaumudī

yadyapi saṃkalpapadaṃ nānārthaṃ tathā hi saṃkalpaḥ karmamānasam ity amarakoṣe mānasaṃ karmamanaḥkalpitaṃ karma manaḥ kalpitatvamāhāryyāropnviṣayatvaṃ yathā rudrayāmale nyāyenopārjitaṃ dravyaṃ manasopārjitaṃ ca yat nivedayed iṣṭadeve bhaktiśraddhāsamanvitaḥ (fol. 1v1–5)


End

pradhānakarmaṇi tithyādir uddeśyatvāt guṇa eva tathā nāvaśyaka iti vadaṃti tan na tither viśeṣaṇatvam eva tatra upalakṣaṇatvaviśeṣaṇasadehe kāryyānvayāt viśeṣaṇatvam eva kalpyate anyathā mācāsmāṃ (!) vināpi śrāddhaṃ syāt ārabhyeti prayogasyāpi vaidūṣitatvād iti [[va]]tva (fol. 49v7–11)


Colophon

iti śrīrāmakṛṣṇaviracitā saṃka[[lpa]]kaumudī samāptā śubhaṃ bhavatu saṃvat 1874 (fols. 49v11–50r1)

Microfilm Details

Reel No. A 465/17

Date of Filming 22-12-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 17-01-2012

Bibliography