A 465-18 Saṅkalpakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/18
Title: Saṅkalpakaumudī
Dimensions: 28 x 9.8 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1390
Remarks:


Reel No. A 465/18

Inventory No. 60938

Title Saṅkalpakaumudῑ

Remarks

Author Rāmakṛṣṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 9.8 cm

Binding Hole(s)

Folios 50

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1390

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇamya kamalākāṃtaṃ devavandyapadāmbujam ||

tanyate rāmakṛṣṇena ramyā saṃkalpakaumudī || 1 ||

yady api saṃkalpapadaṃ nānārthaṃ tathā hi saṃkalpakarmamānasam ity amarakośe || mānasaṃ karma manaḥkalpitaṃ karma | manaḥkalpitatvam ahāryāropaviṣayatvaṃ yathā rudrayāmale |

nyāyenopārjitaṃ dravyaṃ manasopārjitaṃ ca yat ||

nivedayed iṣṭadeve bhaktiśraddhāsamanvitaḥ |

nivedayed iti lābhārthakavidadhātoḥ | tena lābhayed ity arthaḥ | nanv arjanaṃ svalpaphalakavyāpāraḥ | (fol. 1v1–4)


End

ato buddhau karma uddeśyatvena bhāsate kiṃtu śabdād vihita eva bhāsate tadupasthānaṃ | ata upādeye guṇo bhavet | pradhānakarmaṇi tithyāder uddeśyatvād guṇa eva | tathā cānāvaśyaka iti vadaṃti | tan na | tither viśeṣaṇatvame(!) upalakṣaṇatve viśeṣaṇatvasaṃdehe kāryānvayād viśeṣaṇatvam eva kalpate | anyathāmāvāsyāṃ vināpi śrāddhaṃ syāt | ārabhyeti prayogasyāpi dūṣitatvād iti || || (fol. 50r6–v2)


Colophon

iti śrīrāmakṛṣṇaviracitā saṃkalpakaumudī samāptā || || (fol. 50v2–3)

Microfilm Details

Reel No. A 465/18

Date of Filming 22-12-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-01-2012

Bibliography