A 465-20 Saṅkalpavākyapustaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 465/20
Title: Saṅkalpavākyapustaka
Dimensions: 15 x 6.5 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/608
Remarks:


Reel No. A 465-20 Inventory No. 60953

Title #Saṅkalpavākyasamuccaya

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 15.0 x 6.5 cm

Folios 18

Lines per Folio 5

Place of Deposit NAK

Accession No. 3/608

Used for edition

Manuscript Features

Excerpts

Beginning

❖ adyetyādi || mānavagotrā jayalakṣmīnāmnī śrī 3 svesṭadeva(2)tāprītipūrvvaka pipāsādhvaṃsanottara pṛṭhvīdānajanya phala sa(3)maphala prāptikāmā jalāsayotsa⟪.⟫rgaṃ kartum aham utsṛje ||     || (4) ||     ||     ||

❖ hmalayā vākya || adyetyādi ||

mānavagotraḥ (5) śrīśrījaya raṇajinmalladevavarmmāpatnī jayalakṣmīnāmnīsa(3b1)hita śrī 3 sveṣṭadevatāprītyuttara nānābharaṇa bhūṣitārtha vā(2)ruṇaloka gamanapūrvvaka tal laukikadvīpapatitva bhavanakāmā (3) idaṃ karṇṇābhūṣaṇaṃ hīrakamāṇikyasahitaṃ suvarṇṇaghaṭitaṃ śrīvi(4)ṣṇudaivataṃ śrī 3 sveṣṭadevatāyai ahaṃ dade ||     ||

bhagavatiyā(5)gu hmala ju 2 hogāṃ hmala ju 1 yā vākya || (exp. 3t1–3b5)

«Extracts:»

matsyāvatārayāgu hmalayā vākya || (exp. 4t5)

śarabha tayāgu hma(2)layā vākya || (exp. 5t1–2)

dathusaṃ sakala bhenāṃ (3) hela thuṅāgu hmalayā vākya || (exp. 5b2–3)

gulyāmālayā vākya || (exp. 6t3)

cāsvāna mukhulamālayā vākya || (exp. 6b4)

bicakani ju 6 yā vākya || (exp. 7t5)

mukhulayā vākya || (exp. 8t1)

pahuci negulayā vākya || (exp.8b2)

laddālasa hṅyāyagu tāyalamāla ratnamā(4)layā vākya || (exp. 9t3–4)

dutaya vākya || (exp. 9b4)

śrībhāgavatapustakadāna vākya || (exp. 10t1)

kāśīkhaṇḍadā(5)na vākya || (exp. 10t4–5)

harivaṃśadāna vākya || (exp.10b3)

gośatadānayā vākya (exp. 13t1)

luṁyā arddhacandra(13b1)yā vākya ||     || (exp. 13t5–13b1)

metsiyā vākya || (exp. 17t3)

balasiyā vākya || (exp.17b5)

dhāleyā vākya || (exp. 18t3)

śrī 3 tilamādhavaske la(4)kṣatulaśī chāyāyā vākya ||     || (exp. 18b3–4)

End

adyetyādi ||

mānavagotraḥ śrīśrījayaraṇajinmalladeva(5)varmmā valārogya mukhyavahurasottama saubhāgyā vāptikā(17b1)mo lakṣasaṃkhyā paripūrttiṃ yāvad drākṣāphalāni bhagavatyai śrī (2) 3 sveṣṭadevatāyai tubhyam ahaṃ nivedayāmi ||     || (exp. 17t4–17b2)

Colophon

saṃ 888 na(3)ṣṭhaśrāvaṇa śuddhi śrīśrī jaya raṇajinmalladevasana me(4)tsi lakha chāse bijyāka dina || śubha || (exp. 17b2–4)

«Continued further 5 folios:»

Beginning

balasiyā vākya || adyetyādi ||

mānavagotrā śāmbhavī(18t1)nāmnī sarvvāśubhāna prāptya tulasaubhāgyā vāptipūrvvakadevī lo(2)kamahi tatva kāmā etāni [[lakṣaparimitāni yāvat kāla paryyāptāni]] vīrasenaphalāni vanaspati daivatā(3)ni bhagavatyai śrī 3 sveṣṭdevatāyai tubhyam ahaṃ dade ||     ||(exp. 17b5–18t3)

End

tulasī namaskāra maṃtra ||     ||

yādṛṣṭā nikhalā ghasaṅga śamanī(2) spṛṣṭhā vapuḥ pāvanī,

rogāṇā mabhivaṃ ditopa śamanī siktānta (3) katrāsinī |

pratyāsanna vidhāyinī bhagavataḥ kṛṣṇasya saṃropi(4)tā,

nyastā taccaraṇe vimukti phaladā tasyai tulasyai namaḥ ||     || (exp. 2b1–4)

Microfilm Details

Reel No. A 465/20

Date of Filming 22-12-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks The last folio is at the beginning.

Catalogued by JM/KT

Date 12-12-2005

Bibliography