A 465-23 (Saṅkṣipta)Durgāpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/23
Title: (Saṅkṣipta)Durgāpūjāvidhi
Dimensions: 15 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1055
Remarks:


Reel No. A 465/23

Inventory No. 58601

Title (Saṅkṣipta)Durgāpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 15.0 x 11.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 12–15

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

Excerpts

Beginning

śrīḥ || || atha durgāpūjāvidhiḥ || ||

suprakṣālitakaṇa(!)caraṇaḥ śuddhavāsāḥ pūrvābhimukhopaviśyāsanaṃ spṛṣṭvā | āsanamaṃtrasya merupṛṣṭa ṛṣiḥ sutalaṃ chandaḥ kūrmo devatā āsanaśodhane viniyogaḥ |

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā |

tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam | (exp. 2, left-hand, 1–4)


End

namo devyai mahādevyai śivāyai satataṃ namaḥ |

namaḥ prakṛtibhadrāyai niyatā praṇatā sma tām |

vidhihīnaṃ kriyāhīnaṃ bhaktihīnaṃ yad arcitam |

pūrṇaṃ bhavatu tat sarvaṃ tvatprasādān maheśvari |

vaśan kurvanti te pūjāṃ kartuṃ brahmādayaḥ surāḥ |

ahaṃ kiṃ vā kariṣyāmi mṛtyudharmā naronyadhīḥ |

āvāhanaṃ na jānāmi na jānāmi visarjanam |

pūjāṃ caiva na jānāmi kṣamasva parameśvari ||

iti prārthayet | iti (exp. 4, 5–9)


Colophon

Microfilm Details

Reel No. A 465/23

Date of Filming 22-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 20-01-2012

Bibliography