A 465-29 (Saṅkṣipta)Śītalāvidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/29
Title: (Saṅkṣipta)Śītalāvidhāna(?)
Dimensions: 23 x 10.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1354
Remarks: or Śītalāpūjā; A 1284/23


Reel No. A 465/29

Inventory No. 65762

Title (Saṅkṣipta)Śῑtalāvidhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Binding Hole(s)

Folios 1

Lines per Folio 11–12

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1345

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha saṃkṣiptaśītalāvidhānam || ||

āsane upaviśyācamya | dīpaṃ prajvālya | arghaṃ saṃsthāpya | prāṇān āyamya | sūryyārghaṃ datvā | punar arghyaṃ saṃsthāpya prāṇān āyamya | haste kuśatilayavajalāny ādāya | adyeha | amukohaṃ amukarāśer amukaśarmmaṇaḥ visphoṭajanyasakalabādhānivṛttaye yāvajjīvaśītalāprītipūrvakasakalopadravaśamanārthaṃ śītalādevyāḥ kalaśopari āvāhanapūrvakaṃ pūjanam ahaṃ kariṣye tadaṃgatvena dīpagaṇeśakalaśānāṃ sthāpanapūrvakaṃ pūjanaṃ kariṣye (exp. 2, 1–4)


End

oṃ aśitāṅgabhairavāya namaḥ oṃ rurubhai°° oṃ caṇḍabhai°° oṃ krodhabhai°° oṃ unmattabhai°° oṃ kāpālibhai°° oṃ bhīṣaṇabhai°° oṃ saṃhārabhai°° ity aṣṭabhairavān saṃpūjya | mūlam uccāryya sāṅgāyai savāhanāyai saparivārāyai śītalādevyai namaḥ iti punar gaṃdhapuṣpākṣataiḥ pūjya dhūpādi ..trāṇi prokṣya pūjya sū°° eṣa dhūpa sāṅgā°° sabā°° sapa°° śī°° nivedayāmi | evaṃ dīpanaivedyādinivedya | nīrājanaṃ kṛtvā | aṣṭottaraśataṃ prajapya stotrādi paṭhet | (exp.3, 8–11)


Colophon

iti śītalāpūjā (exp.3, 11)

Microfilm Details

Reel No. A 465/29

Date of Filming 22-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 27-01-2012

Bibliography