A 465-30 Śivarātripūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/30
Title: Śivarātripūjāvidhi
Dimensions: 25 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1812
Remarks:


Reel No. A 465/30

Inventory No. 66561

Title Śivarātripūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 9–11

Foliation figures on the lower right-hand margin under the word śivaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1812

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha saṃkṣiptaśivarātripūjāvidhiḥ

trayodaśyāṃ kṛtaikabhaktaś caturdaśyāṃ kṛtanityakriyaḥ saṃkalpaṃ kuryāt adyehāmukagotro ʼmukarāśir amukaśarmāhaṃ mama śrutismṛtipurāṇāgamoktaphalāvāptaye śivarātricaturdaśīvratam ahaṃ kariṣye niyamamaṃtraḥ

śivarātrivrataṃ hy etat kariṣye haṃ mahāphalaṃ

nirvighnam astu mevātra tvatprasādāj jagatpate

caturdaśyāṃ nirāhāro bhūtvā śaṃbho parehani

bhokṣye haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara (fol. 1v1–3)


End

atha tṛtīyapraharapūjā |

oṃ hrīṃ hrūṃ hrāṃ gauryā saha pūjāṃ gṛhṇa namo stu te |

argham |

namo stu girijānātha praṇatārtti vināśana |

gṛhāṇārghyaṃ mayā dattaṃ svargaloke mahīyate |

atha caturthapraharapūjā ||

oṃ hrāṃ hrīṃ hrūṃ nīlalohitagauryyā saha pūjāṃ gṛhṇa namos tu te |

arghyam |

saphalaṃ sākṣata caiva dūrvāṅkurasuśobhitam |

arghaṃ gṛhṇa maya dattaṃ bhīmarūpa namo stu te | (fol. 3v3–5)


Colophon

iti pūjāvidhiḥ || || (fol. 3v5)

Microfilm Details

Reel No. A 465/30

Date of Filming 22-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 31-01-2012

Bibliography