A 465-34 (Saṅkṣepa)Tulādāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/34
Title: (Saṅkṣepa)Tulādāna
Dimensions: 19 x 8.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1107
Remarks:


Reel No. A 465/34

Inventory No. 79133

Title (Saṅkṣepa)Tulādāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 8.7 cm

Binding Hole(s)

Folios 6

Lines per Folio 7

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1107

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tataḥ karttā snātaḥ śuklāṃbaradharaḥ ācamya nityakriyaḥ || prāṇān āyamya deśakālau saṃkīrtya || ātmanas tejobhivṛddhyarthaṃ amukatulādānam ahaṃ kariṣye || tatrādau gaṇapatisvastivācanaṃ vṛddhiśrāddhaṃ ācāryādivaruṇaṃ maṃḍapapūjāṃ kuryāt || (fol. 1v1–5)


End

lavaṇasya tu lāvaṇyam arogitvaṃ guḍasya ca ||

asapatnā śarkarayā surūpā caṃdanena ca ||

aviyuktā bhaved bharttā tulāyā kuṃkumasya ca ||

na saṃtāpo hṛdi bhave[t] kṣīrasya tulayā sadā ||

sarvakāmapradā sarvāḥ sarvapāpakṣayaṃkarāḥ ||

yā dadāti tulāḥ sarvās tā gaurvālayam (!) āpnuyāt ||

maṃtreṇa dadyād abhimaṃtritāṃs tu

sakṛt tulām ekatamāṃ dvijebhyaḥ ||

sa yāti gauryāḥ sadanaṃ supuṇyaṃ

.. śokadaurgatyam upaśnute pumān || (fol. 6r4–v4)


Colophon

iti tulādānavidhiḥ samāptaḥ || (fol. 6v4)

Microfilm Details

Reel No. A 465/34

Date of Filming 22-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-02-2012

Bibliography