A 465-35 (Saṅkṣepa)Dῑkṣāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/35
Title: (Saṅkṣepa)Dīkṣāpaddhati
Dimensions: 32.2 x 11.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5112
Remarks:


Reel No. A 465/35

Inventory No. 58561

Title (Saṅkṣepa)Dῑkṣāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.2 x 11.4 cm

Binding Hole(s)

Folios 3

Lines per Folio 7–8

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5112

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

atha saṃkṣepadīkṣāvidhiḥ ||

tatropadeśanāt prāk tṛtīyadivase kṣaurodvarttanādikaṃ vidhāyaikabhaktaṃ kuryāt || tataḥ paradine prātaḥ snānādikaṃ vidhāya gāyatrījapasa[ṃ]kalpaṃ kuryyāt || yathā oṃ tatsadadyetyādi amukamāse ʼmukapakṣe ʼmukatithāv amukagotraḥ śrī amukadevaśarmmaitac charīrādhikaraṇakajñānājñānakṛtapāpakṣayakāmaḥ sahasragāyatrījapam ahaṃ kariṣye (exp. 2, 1–4)


End

deyataṃtraṃ vilikhya tatra japadhārāyā tena tattvamudrayā deyamaṃtram uccāryāmukamaṃtraṃ tarpayāmi svāheti śatadhā tarpayed iti tarpaṇaṃ | 8 | tarpaṇadravyaṃ tu śaktimadhupaidhmave karpūrayuktaṃ japaṃ śai vai ghṛtadugdhe 8 | oṃ hrīṃ śrīṃ mūkaṃ śrīṃ hrīṃ oṃ ity aṣṭottaraśataṃ japed iti dīpanaṃ | 9 | evaṃ navasaṃskārān kṛ/// aṣṭottaraśataṃ japtvā gopayed iti gopanaṃ (exp. 6t3–7)


Colophon

iti saṃkṣepadīkṣāvidhiḥ | (exp. 6t7)

Microfilm Details

Reel No. A 465/35

Date of Filming 22-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-02-2012

Bibliography