A 465-36 (Saṅkṣepa)Dīkṣāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/36
Title: (Saṅkṣepa)Dīkṣāpaddhati
Dimensions: 25.9 x 10.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5109
Remarks:


Reel No. A 465/36

Inventory No. 58562

Title (Saṅkṣepa)Dῑkṣāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.9 x 10.7 cm

Binding Hole(s)

Folios 2

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation dī. and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha [[saṃkṣepa]]dīkṣāpaddhatiḥ |

tatrādau mantrāṇāṃ daśasaṃskāraḥ || kuṃkumādibhiḥ kanakādilekhinyā bhūrjjapatratāmrādipātrādau mātṛkāmantraṃ vilikhya ekaikaṃ svaraṃ vyaṃjanaṃ coddhṛtya saṃyojyābhīṣṭamaṃtraṃ likhed iti jananam iti saṃpradāyaḥ | mantrākṣarāṇi praṇavapuṭitāni kṛtva pratyekaṃ śataṃ japed iti jīvanam || 2 || (fol. 1v1–3)


End

tato śiṣyo yathāśakti suvarṇādikam ānīya oṃ adyetyādi amukadevatāyā amukamaṃtrasya kṛtaitad dīkṣākarmaṇaḥ pratiṣṭhārthaṃ dakṣiṇām idaṃ suvarṇam vahnidaivataṃ gurave tubhyam ahaṃ saṃpradade iti dakṣiṇāṃ datvā anyad api yathāśakti bhūmyādikaṃ datvā dīkṣāgrahaṇasāmagrīṃ gurave dadyāt | dīkṣādivase guruśiṣyaru(!)pavāso niṣiddhaḥ || (fol. 2v12 and left-hand and right-hand margins)


Colophon

iti saṃkṣepapaddhatiḥ (fol. 2v, left-hand margin)

Microfilm Details

Reel No. A 465/35

Date of Filming 22-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-02-2012

Bibliography