A 465-38 Śrīkṛṣṇapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/38
Title: (Saṅkṣepa)Pūjāvidhi
Dimensions: 21 x 8.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1353
Remarks:


Reel No. A 465/38

Inventory No. 58591

Title Śrīkṛṣṇapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 8.3 cm

Binding Hole(s)

Folios 16

Lines per Folio 5–6

Foliation figures on the verso, in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1353

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

klīṃ ātmatatvāya svāhā || klīṃ vidyātatvāya svāhā || klīṃ śivatatvāya svāhā || iti trir ācamya || oṃ adyetyādikāśyapagotraḥ serabahādūravarmā ahaṃ yathāmilitopacāraiḥ śrīkṛṣṇadevatāyā nityārcanaṃ kariṣye iti saṃkalpya sāmānyārghasthāpanaṃ kuryāt | (fol. 1v1–4)


End

āvāhanaṃ na jānāmi na jānāmi visarjanaṃ |

maṃtraṃ pūjāṃ na jānāmi kṣamasva parameśvara

iti visṛjya jalam ādāya kāyena vācā manasendriyair vā

buddhyātmanā vānusṛtaḥ svabhāvāt |

karomi yad yad sakalaṃ parasmai

nārāyaṇāyeti samarpaye tat |

saṃhāramudrayā niveditaṃ puṣpam āghrāya suṣumnāmārgeṇāṃtaḥ praviṣṭaṃ paramātmānaṃ cintayet iti saṃkṣepavidhiḥ (fol. 16v2–6)


Colophon

Microfilm Details

Reel No. A 465/38

Date of Filming 22-12-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 09-02-2012

Bibliography