A 465-41 Yatisaṃskāravidhinirṇayasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/41
Title: Saṃnyāsagrahaṇavidhi
Dimensions: 34.6 x 16.9 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1809
Acc No.: NAK 5/1113
Remarks:


Reel No. A 465/41

Inventory No. 61404

Title Yatisaṃskāravidhinirṇayasaṅgraha

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.6 x 16.9 cm

Binding Hole(s)

Folios 12

Lines per Folio 13–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation saṃ. pa. and in the lower right-hand margin

Scribe Śivarāma

Date of Copying VS 1809

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1113

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ śrīgurave namaḥ

atha parama⟨saṃ⟩haṃsaparivrājakasanyāsapaddhatividhiṃ vyākhyāsyāmaḥ || āśramī kṛchram ekaṃ anāśramī cet parikṛchrābhividadhīta || tatpratyāśrayaṃ vā || kṛcchro ʼyutaṃ ca gāyatryāḥ prāṇāyāmaśatadvayaṃ || tilahomasahasraṃ tu samayeta catuṣṭayaṃ || yathāśaktyā prāyaścittaṃ vidhāya || prātaḥ sudine ʼgnikāryaṃ kṛtvā puṇyāhaṃ vācayitvā nāṃdīmukhaṃ śrāddhaṃ vidhāya aṣṭau śrāddhāni kuryāt tāni tu aṣṭabhir dinair ekadine na ceti pakṣadvayaṃ praśastaṃ || (fol. 1v1–5)


End

idaṃ ca putrasyaiva na bhrātrādeḥ | tadvākye upnaḥ sutagrahaṇāt | mukhyādhikāritve tasyāpi bhavati | putrapadasyādhikārīmātropalakṣakṛtvād iti sudhībhir ūhyaṃ evaṃ kurvataḥ phalapūrvam evoktaṃ aśvamedhasahasrasyetyādinā | (fol. 12r10–13)


Colophon

iti yatisaṃskāravidhinirṇayasaṃgrahaḥ ||

pustakam idaṃ vāde śivarāmeṇa likhitaṃ parārthaṃ svārthaṃ ca saṃvat 1809 vaiśākha va 13 . budhe samāptaṃ kṛtaṃ ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na vidyate ||

śrīkṛṣṇārpaṇam astu (fol. 12r13–15)

Microfilm Details

Reel No. A 465/41

Date of Filming 22-12-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 13-02-2012

Bibliography