A 465-45 Saptasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/45
Title: Saṃnyāsapaddhati
Dimensions: 24.6 x 13.1 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 898
Acc No.: NAK 5/1112
Remarks:


Reel No. A 465/45

Inventory No. 61407

Title Saptasūtra

Remarks an alternative title is Saṃnyāsagrahaṇapaddhati

Author Śaṅkarācārya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 13.1 cm

Binding Hole(s)

Folios 25

Lines per Folio 9–11

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying VS 1834, NS 898

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1112

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha saṃnyāsagrahaṇapaddhatiḥ || ||

prathamaṃ gṛhe mātṛpitṛbhrātṛbhaginībhāryāputrakalatrāṇi prārthayati || he sarve parivārāḥ || ahaṃ saṃnyāsaṃ karomīty ājñāṃ prārthayati || tadanaṃtaram ātmagṛhagrāmādipradakṣiṇaṃ kṛtvānaṃtaraṃ krośapramāṇam uttaradiśaṃ gatvā || tatra snānaṃ kṛtvā devārcanādi karma kṛtvā || devapitrādismaraṇaṃ kṛtvā || punar gurur dṛśyate || śāṃtaṃ suśīlaṃ suvaṃśabrahmakulotpannaṃ sarvavikriyārahitaṃ || dehādyahaṃkārarahitaṃ || lobhamohādiṣaḍūrmirahitaṃ || śokamohajarāmṛtyukṣutpipāsā iti ṣaḍ ūrmayaḥ ||

śītātapau śarīrasya lobhamohau ca cetasaḥ ||

prāṇasya kṣutpipāse ca ṣaḍūrmirahitaḥ śivaḥ || (fol. 1v1–8)


End

sadāprāṇaparamātmāhaṃ śubhāśubhakarmabhavapāśavimukto haṃ acyutohaṃ ⟨m⟩anaṃto haṃ goviṃdohaṃ nirvikāro haṃ || nirvikalpo haṃ jīvaśabdavācyo haṃ || sadāprāṇapūrṇo haṃ || evaṃ jīvasarvaprakāśo haṃ || nityānityaparipūrṇo haṃ || yogapaṭa āsano haṃ || guru āsano haṃ || padmāsano haṃ siṃhāsano haṃ || śivo haṃ bhairavo haṃ viṣṇusvarūpo haṃ || ātmāparipūrṇohaṃ || ṛgvedasāmavedayajurveda-atharvaṇaveda || atharvaṇo haṃ || oṃ hrāṃ hrāṃ hrāṃ phaṭ svāhā || iti siṃhāsanayogapaṭamaṃtraḥ saṃpūrṇaṃ || || (fol. 25r5–v2)


Colophon

iti śrīśaṃkarācāryyavira⟨ṃ⟩citaṃ saptasūtrasaṃpūrṇaṃ samāptam || || lekhakasya śubha sarvadā⟨ḥ⟩ || śrīsaṃvat 1834 śāla || nepālasaṃvat 898 miti māgha śu di 2 asmiṃ dine likhitaṃ saṃpūrṇam idaṃ pustakam iti || tailād rakṣa jalād rakṣec caurād rakṣe ca bālakāt || kaṣṭena likhitaṃ graṃthaṃ putravat pratipālayet || śrī gośāiṃ vīragirakeṣu pustakam idaṃ || || śubham astu sarvadā || (fol. 25v2–8)

Microfilm Details

Reel No. A 465/45

Date of Filming 22-12-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 16-02-2012

Bibliography