A 465-47 Saṃnyāsavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/47
Title: Saṃnyāsavidhi
Dimensions: 22.5 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1123
Remarks:


Reel No. A 465/47

Inventory No. 61416

Title Saṃnyāsavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 9.5 cm

Binding Hole(s)

Folios 5

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand and margin and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1123

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha saṃnyāse kaścit parāmarśaḥ

nanu vihitānāṃ karmaṇāṃ vidhinā parityāgaḥ saṃnyāsaḥ sa ca vairāgyahetukaḥ |

yadā sarvapadārtheṣu vairāgyaṃ yasya jāyate ||

adhikārī sa vijñeya iti śātātapo bravīd

ityādi smṛteḥ | yad ahar eva virajet tad ahar eva pravrajed ityādi śruteś ca | tādṛśavairāgyasyaivedānīṃ kutracid anupalaṃbhāt saṃnyāsa eva nāsty adya tatpratipādakaśrutismṛtītihāsapurāṇavākyānāṃ yugāntarīyasaṃnyāsa eva caritārthatvāc ceti cen na | śrutismṛtītihāsapurāṇavihitatattadvarṇāśramadharmāṇāṃ sākalyenedānīm abhāve pi kalikālānukūlakiñcid dharmam upādāya tatra tatra tat tad darśanavan naimittikaindriyādisvalpavairāgyeṇa saṃnyāsasaṃbhavāt | (fol. 1r1–6)


End

tathā janakayājñavalkyasaṃvāde tatra paramahaṃsānām asaṃvartakāruṇiśvetaketudurvāsoribhunidāghajaḍabharatadattātreyaraivatakaprabhṛtaya ity atra kṣatriyasyāpi paramahaṃsamadhye parigaṇanāt | kūrmapurāṇe caturdaśādhye pṛthupautrasuśīlaṃ prati śvetāśvetamuninā vidhivatsaṃnyāsadānāt | tasmād eko ham ekākī ekaikasmin vanaspatau caran bhaikṣaṃ munir muṇḍaś cariṣyāmyāśramān imān | pāṃśunā samavacchannaḥ śūnyāgārakṛtālaya ityādi parvaṇi paṇḍor udgāraśravaṇāt | bhārate | sulabhākṣatriyāyās tridaṇḍadhāraṇaśravaṇāc ca daṇḍadhāraṇam api traivarṇikasādhāraṇaṃ pratīyate | paran tu nāsmākaṃ haṭhas tatra | asyāśramasya mokṣārthatvāt | daṇḍam antareṇa svakalyāṇārtham api saṃnyāse ʼadhikāro nāsti kṣatriyāṇām ity etan nirasana eva tātparyāc ceti sarvaṃ samañjasam eveti dik | kiṃ bahunānalpajñeṣu svalpottayaiva bahuvibhāvanīyaṃ sadbhiḥ || (fol. 5r4–v4)


Colophon

Microfilm Details

Reel No. A 465/47

Date of Filming 22-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 21-02-2012

Bibliography