A 465-52 Svarṇagaurῑvrata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/52
Title: Svarṇagaurīvidhāna
Dimensions: 20.1 x 11.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1755
Remarks:


Reel No. A 465/52

Inventory No. 73662

Title Svarṇagaurῑvrata

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.1 x 11.3 cm

Binding Hole(s)

Folios 3

Lines per Folio 13–14

Foliation figures in the lower right-hand margin under the word rāmacaṃdrapara. on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1755

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha vrate anvādhānaṃ || aruṃdhatī vrate pradhānaṃ || aruṃdhatiṃ prati dravyaṃ aṣṭādhikaśatasaṃkhyayā tilasamidhā yakṣye || 1 || maṃtraḥ ||

putrāṃ dehi dhanaṃ dehi saubhāgyaṃ dehi suvrate ||

ānyāṃś (!) ca sarvakāmāṃś ca dehi devi namo stu te ||

iti homamaṃtraḥ || atha svarṇagaurīvrate pradhānaṃ || navāhapuraḥsaraṃ svarṇagaurīn amukasaṃkhyayā tilayavājyāhutibhir yakṣye || (fol. 1r1–4)


End

mūlamaṃtraḥ || mu | kṛṣṇāya svāhā || ādityādinavagrahān yathālābhasamiccarvājyāhutibhiḥ puruṣanārāyaṇaṃ āṣṭottaraśatasaṃkhyābhiḥ samidājyacarutilāhutibhir yakṣye || budhāṣṭamīvraet pradhānaṃ āpāmārgasamita 10 udhyasyeti maṃtreṇa yavatilavrīhigodhupa ppṛlākravi(!) (fol. 3r7–10)


Colophon

Microfilm Details

Reel No. A 465/52

Date of Filming 27-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 29-02-2012

Bibliography