A 465-55(1) Svasthānīparameśvarīvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/55
Title: Svasthānīgrahadānavākya
Dimensions: 24.2 x 9.5 cm x 9 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/524
Remarks:

Reel No. A 465-55(1)

Inventory No. 73846

Title Svasthānīparameśvarīvratakathā

Remarks This is the first part of a MTM which also contains the text Grahadānavidhi; In the Preliminary title list the title was given as Svasthānῑgrahadānavākya combining both texts.

Author

Subject Purāṇa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete and damaged (rat-eaten)

Size 24.2 x 9.5 cm

Binding Hole

Folios 9

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 1/1696/524

Manuscript Features

Excerpts

Beginning

/// śrīsvasthānīdevyai ||

śuddhasphaṭikasaṃkāśaṃ, trinetraṃ dhyānarūpiṇaṃ |
praṇamya śirasā pṛ(2)(cchat pā)rvvatīparamēśvarī ||    ||

thatheṃ pūrvva kārasa, kailāsaparvvatasa, śrīmahādeva, pārvvatīo ne(3)(hma bi)jyāṅāva core, pārvvatīna mastaka namra jusyaṃ namaskāra yāṅāva, khaṃ ṅeṅā, gathigva mahādeva (4) atinirmmala sphaṭikayā varṇṇathyaṃ, mikha svagvaḍa dhararapu, sadāsarvvadā dhyāna svarupana bijyā(5)ka, mahāsundara khvāra, thathiṃgva mahādevayāke chuchinaṃ khaṃ ṅeṅā, parvvatīna ||    || (exp. 2:1–5)

End

varṣe varṣe vrataṃ kuryāt, svasthānīvratam ācaret ||
gośatañ ca (5) sahasrañ ca, pariskāraṃ vibhūṣitaṃ ||
kanyādānādanañ ca, vājivāraṇakoṭibhiḥ ||

dāsa dāsa thva vrata (6) dāne thva svasthānīyā vrata cararape, thvayā phala sāmānya maṣu, sā śarachi 100 dāna yāṅāyā puṇya, hana (7) sā dvarachi alaṃkāraṇa sahitana dāna yāṅāyā puṇya, kanyādāna, annadāna, sarā dvarachi dāna (8) kisi dorachi dāna yāṅāyā puṇya rāka ||    ||

vastraratnamahīdāna, tilakāñcanam eva ca |
rājasu (exp. 6b4–8)

Microfilm Details

Reel No. A 465/55a

Date of Filming 27-12-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–6; Reel No. is written A 465/45 by mistake in card catalogue.

Catalogued by KT/JM

Date 14-07-2005