A 465-7 Sāṅkalpikanāndīśrāddha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/7
Title: Sāṅkalpikanāndīśrāddha
Dimensions: 22.4 x 10.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1695
Remarks:


Reel No. A 465/07

Inventory No. 60956

Title Sāṅkalpikanāndῑśrāddha

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.4 x 10.6 cm

Binding Hole(s)

Folios 5

Lines per Folio 6–9

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1695

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || saṃkalpavidhinā nāṃdīśrāddhaṃ || nāṃdimukhyāḥ satyavasusaṃjñakā viśvedevāḥ bhūr bhuvaḥ svaḥ idaṃ vaḥ pādyaṃ pādā .. .. janaṃ pādaprakṣālanaṃ vṛddhiḥ || gotrāḥ mātṛpitāmahī prapitāmahāḥ nāṃdīmukhyaḥ bhūr bhuvaḥ svaḥ idaṃ vaḥ pādyaṃ pādāvane°° vṛddhiḥ || (exp. 2,1–4)


End

vāje vājeti visarjanaṃ | āmāvājasya | asminā dinnāṃdiśrāddhanyūnātirikto yo dhiḥ sa upaviṣṛ brāhmaṇānāṃ vacanāc chrīmahāgaṇapatiprasādāt sarvaṃ paripūrṇatām astu astu paripūrṇatāḥ (exp. 6b3–6)


Colophon

Microfilm Details

Reel No. A 465/7

Date of Filming 21-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-01-2012

Bibliography