A 465-9 Somavārapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 465/9
Title: Somavārapūjāvidhi
Dimensions: 22.3 x 10.7 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1181
Remarks:


Reel No. A 465/09

Inventory No. 67992

Title Somavārapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State incomplete

Size 22.3 x 10.7 cm

Binding Hole(s)

Folios 6

Lines per Folio 8–9

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1181

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

śrīgaṇapataye namaḥ || atha somavārapujāvidhi liṣyate || dipaṃ prajvālya ācaṃmya prāṇāyāṃ kuryāt || apasarpaṃtu ye bhūtāye bhutā bhūmīsaṃsthitā ⟪ye bhūtā bhuvi saṃsthitā⟫ || ye bhutā vighnakartāra te na saṃtu śivājñayāḥ || adyetyādi deśakālau saṃkirtya || mamābhilaṣitasiddhīpurvakaśrīsomanāthaprasādasiddhyarthaṃ someśalīṃgapujanagaṇapatipujanamahaṃ kariṣye || (exp. 5t1–5)


End

atha dakṣiṇā ||

hiraṇyagarbhagarbhasthaṃ hemabijaṃ vibhāvaśo

anaṃtapuṇyaphaladaṃ mama śāṃti prayakṣamaḥ ||

atha namaskāraḥ |

vikāsitendivaraśobhitāyai vikāsipaṃkeruhalocanā[[yai]] ||

jagajjananyai jagadekapitryai namaḥ śivāyai ca namaḥ sivāyaḥ ||

atha pradakṣiṇā |

yāni kāni ca pāpāni janmajanmakṛtā (exp. 7, 6–9)


Colophon

Microfilm Details

Reel No. A 465/9

Date of Filming 21-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 11-01-2012

Bibliography