A 466-44 Hiraṇyādidānavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 466/44
Title: Hiraṇyādidānavidhi
Dimensions: 26 x 11.2 cm x 61 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1088
Remarks:


Reel No. A 466-44 Inventory No. 23811

Title Hiraṇyādidānavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 11.2 cm

Folios 61

Lines per Folio 6–7

Foliation figures in the right-hand margin of the verso

Place of Copying Bhaktapur

King Bhūpatīndra malla

Place of Deposit NAK

Accession No. 1/1088

Used for edition

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||     ||

atha hiraṇyādidānavidhir likhyate ||     ||

patavāsa(2)na padma coyāva thi luṁ taya ||     ||

laṃkhana hāya || oṃ svastina indro || ceta ||

oṃ yadadyaka (3) || sindhra ||

oṃ tvaṃjaviṣṭhadā || yajñopavita ||

oṃ yajñopavitaṃ || svāna || oṃ yāphalinī ||     || (fol. 1v1–3)

End

brāhmaṇena kodāt paṭhet ||

adya (4) kṛtai tat mayūrapakṣa vyañjanādāna pratiṣṭhārthaṃ

yathāśraddhā dakṣīṇā tubhya(5)m ahaṃ saṃpradade ||     ||

pātre varjitaṃ yathā dīyamāna idam anna saṃkalpam akṣi(6)dram astu namaḥ || brāhmaṇena āśīrvvādaṃ || stuti || namastvanantāyetyādi (7) ||

sākṣi thāya ||     ||(fol. 60r3–7) )

«Sub–colophons:»

iti hiraṇyadānaṃvidhi samāptaḥ ||     || śubham astuḥ ||     || (fol. 2v4)

iti raupyadānavidhānaṃ saṃpūrṇṇaṃ ||     || kṛṣṇā jayati ||     || (fol. 4r4)

iti suktā(6)dānavidhi samāptaḥ ||     || (fol.6r5–6)

iti godānavidhiḥ samāptā ||     || (fol. 8r5)

iti vṛṣabhadāna samātaṃ || (fol. 10r3)

iti mahiṣīdānavidhiḥ ||     || (fol. 12r5)

ity ajādānavidhi samāptaḥ ||     || (fol. 14r3)

iti chāgadānavidhānaṃ saṃpūrṇṇaṃ ||     || śubhodayastu ||     || (fol. 16r4)

iti meṣadānavidhi samāptaṃ ||     || śubham astu || (fol. 18r4)

iti dhānyadānavidhānaṃ saṃpūṇnaṃ ||     || śubhaṃ || (fol. 20r5)

iti tiladāna samāptaṃ ||     || (fol. 22r6)

ity annadānavidhānaṃ saṃpūrṇṇaṃ ||     || śubha || (fol. 24r5)

iti dadhidāna samāptaṃ ||     || (fol. 26r7)

iti dugdhadānavidhiḥ samāptā ||     || (fol. 28r5)

iti tāmbuladānavidhiḥ samāptaṃ ||     || (fol. 30r4)

iti phaladānavidhiḥ ||     || (fol. 32r3)

iti ghṛtadāna samāptaḥ ||     || (fol. 34r5)

iti madhudānavidhiḥ samāptā ||     || (fol. 36r5)

iti tailadānavidhiḥ samāptaṃ ||     || (fol. 38r3)

iti lavaṇadānavidhiḥ samāptā ||     || (fol. 40r3)

iti pūgīphaladāna samāptaṃḥ ||     || (fol. 42r6)

iti ikṣudānavidhiḥ samāptaṃ ||     || (fol. 44r3)

iti cāmradānavidhi sa(6)māptā ||     || ۞ || (fol. 46r5–6)

iti lauhadānavidhānaṃ saṃpūrṇṇaṃ ||     || śubhaṃ ||     || (fol. 50r4)

iti vastradānavidhiḥ samāptaṃ || (fol. 52r4)

iti vitānadānavidhi samā(5)ptaṃ ||     || (fol. 54r4–5)

iti pustakadānavidhānaṃ saṃpūrṇṇaṃ ||     || (fol. 56v6)

iti śaṃkha(6)dānavidhiḥ samāptā ||     || śubhaṃ || (fol. 58r5–6)

iti moyūrapakṣevyañjanadana samāptaṃḥ ||     || (fol. 60r7)

Colophon

(fol. )

Microfilm Details

Reel No. A 466/44

Date of Filming 27-12-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 24-07-2006

Bibliography