A 466-50 Bhaumapūjā tathā Navarātrapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 466/50
Title: Homapūjā
Dimensions: 27.5 x 11.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6791
Remarks:


Reel No. A 0466/50

Inventory No. 24025

Title Bhaumapūjā tathā Navarātrapūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 11.8 cm

Binding Hole(s)

Folios 9

Lines per Page 9

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6791

Manuscript Features

folios 1-3 are missing

Excerpts

«Beginning»

ya namaḥ | iti maṃtreṇa kṣālitam arghyapātraṃ | aṃ sūryamaṇḍlāya dvādaśakalātmane bhaumārghyapātrāya namaḥ | iti tam ādhāre sthāpayet | tatra tapan †pādyā arkakalaḥ† pūjayet | kaṃ bhaṃ tapinīkalāśrīpādukāṃ(!) pūjayāmi | khaṃ vaṃ tāpinīkalāśrīḥ | gaṃ phaṃ dhūmākalāśrīḥ | dhaṃ paṃ marīcikalāśrī[ḥ] | uṃ naṃ jvālinīkalāśrī[ḥ] | caṃ dhaṃ rucikalāśrī | chaṃ daṃ suṣumṇākalāśrī | jaṃ thaṃ bhogadākalāśrī | (fol. 4r1-5)


«End»

rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me |

putrān dehi dhanaṃ dehi sarvānkāmāṇś ca dehi me ||

mahiṣaghni mahāmāye cāmuṃḍe muṃḍamālini |

āyur ārogyam aiśvaryaṃ dehi devi namo ʼstu te ||

iti saṃprārthya devīṃ tu tata utthāyayud(!) budhaḥ |

utiṣṭha(!) devī caṃḍe śiśubhāṃ(!) pūjāṃ pragṛḥya ca |

kuruṣva samakalyāṇaṃ †traṣṭābhīḥ† śaktibhiḥ saha |

gaccha gaccha paraṃ sthānasvasthānaṃ devi caṃḍike |

jalaśroto jalaṃ vṛddhyai sthīyatāṃ jalaje tv iha |

iti utthāpya jalaṃ nītvā

durge devi jaganmātaḥ svasthānaṃ gaccha pūjite |

saṃvatsare vyatīte tu punar āgamanāya vai |

imāṃ pūjāṃ mayā devi yathāśaktyopapāditāṃ |

rakṣārthaṃ tva(!) samādāya vrajasvasthānam uttamaṃ || ||

iti jale pravāhayet || || iti daśamīkṛtyaṃ || || śubham astu || || (fol. 13v1-7)

«Colophon»


Microfilm Details

Reel No. A 466/50

Date of Filming 27-12-1972

Exposures 11

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 12-08-2015

Bibliography