A 467-16 Gaṇapatipaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/16
Title: Gaṇapatipaddhati
Dimensions: 16 x 7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1830
Acc No.: NAK 5/2026
Remarks:


Reel No. A 467-16 Inventory No. 21074

Title Gaṇapatipaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 7.0 cm

Folios 18

Lines per Folio 11–12

Foliation figures in both margins on the verso, in the left under the abbreviation ga. pa. and in the right under the word śrī

Place of Deposit NAK

Accession No. 5/2026

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha gaṇapatipaddhatī prāraṃbhaḥ ||

tatrādau kṛtasaṃdhyāvaṃdananityakriyaḥ || yāgamaṃdiram āgatya tasya paścimadvāri(!) tiṣṭhan dvāradakṣiṇavāmaśākhayor urdhvaṃ krameṇa | aiṃ hrīṃ śrīṃ bhadrakālyai namaḥ | 3 bhairavāya namaḥ | 3 laṃvodarāya namaḥ | iti tisro dvāradevatāḥ krameṇa saṃpūjyāṃtah praviṣṭaḥ saparyā sāmayīṃ dakṣiṇabhāge nidhāya dīpān abhitaḥ prajvālayet | (fol. 1r1–7)

End

tatra ca mūrttiṃ paṃcadhopacārya punar ātmabhinnasaṃvid rūpeṇa vibhāvayet | iti visarjanaṃ | tataḥ saṃpūjakānāṃ paripālakānāṃ yateṃdriyāṇāṃ ca tapodhanānāṃ 1 deśasya rāṣtrasya kulasya rājñāṃ karoti śāṃtiṃ bhagavān kuleśaḥ || iti śāṃtiśloka[ṃ] paṭhitvā | viśeṣārghyapātram āmastakam uddhṛtya tatkṣīraṃ prātrāṃtareṇādāyārdhraṃ jvalatīti maṃtreṇātmanaḥ kuṃḍalyagnau hutvā pātrāṇi prakṣālyāgnau pratāpyas chāpa. yathāśaktī vrā. suvā. bhojayitvā || (fol. 18v6–12 and on the side)

Colophon

saṃvat 19030 vaiśā. śu || 15 svayaṃbhuñjīteti śivam || (fol. 18v on the side)

Microfilm Details

Reel No. A 467/16

Date of Filming 29-12-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 12-01-2010

Bibliography