A 467-34 Pañcāyatanapūjā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/34
Title: Pañcāyatanapūjā
Dimensions: 9.5 x 6.3 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1882
Acc No.: NAK 5/1854
Remarks: size?


Reel No. A 467-34 Inventory No. 52210

Title Pañcāyatanapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 9.5 x 6.3 cm

Folios 15

Lines per Folio 5–6

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

On the manuscript the akṣaras are illegible.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ viṣṇur ityādipūrvoccarita eva guṇaviśeṣeṇavaśiṣṭhāyāṃ śubhapuṇyatithau ma 2 ātmanaḥ śrutismṛtipurāṇoktaphalaprāptyarthaṃ śrīparameśvaraprītyarthe nityārcanapaṃcāyatapūjapṛṣṭhe pinākīti. | purataḥ śūlīti. | pārśvayoḥ śivāśaṃkarau tiṣṭhetāṃ sarvato vā pusti. || tato bahiḥ sarvator agnir jvālāmālāparidhṛta tiṣṭhaṃ vā sarveṣv aṃgeṣu sarvādevatā yathā 2 śischānaṃ tiṣṭhaṃ. || (fol. 1v1–2r5)

End

āvāhanaṃ najā[nā]mi 2 na. tavārcanaṃ

pūjāṃ caiva najāºº kṣamyatāṃ parameśvara ||

pāpo [ʼ]haṃ pāpakarmāhaṃ pā[pā]tmā pāpasaṃbhavaḥ |

trāhi māṃ puṃḍarīkākṣaḥ sarvapāpaharo hara ||

iti prārthanā

yasya smṛtyā ca nāmāk(!)tyā tapo pūjāṃ kriyādiṣu |

+nūnaṃ saṃpūrṇatāṃ yāṃti sadyo baṃde tam acyutaṃ |

pramādāt kurvatāṃ karma pracyavedādhvareṣu yat |

smaraṇād deva tadviṣṇoḥ saṃpūrṇaṃ syād iti śrutiḥ |

iti pacāya. pūjā. sa || (fol. 14v1–15r5)

Colophon

saṃvat 1882  | cai. dya 7 guruḥ likhitaṃ janārdana. gaḍabole || acyuta. śrī | śrīde || de | śaṃbhu śivā || sadguṇavācā || janmaharīto mukti karīto || 21 || śrīheraṃbārpaṇam stu || || || || || || || || (fol. 15r6–15v4)

Microfilm Details

Reel No. A 467/34

Date of Filming 29-12-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 20-01-2010

Bibliography