A 467-9 Jalāśayārāmotsargamayūkha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/9
Title: Jalāśayārāmotsargamayūkha
Dimensions: 26.8 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1491
Remarks:


Reel No. A 467-9 Inventory No. 26213

Title Jalāśayārāmotsargamayūkha

Author Nīlakaṇṭha Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.8 x 11.0 cm

Folios 14

Lines per Folio 11–12

Foliation figures in the lower right hand margin and in the left hand margin only the abbreviation, on the verso

Place of Deposit NAK

Accession No. 5/1491

Manuscript Features

On the cover-leaf is written idaṃ pustakaṃ sāmarājadīkṣitānāṃ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

utkādānavidhin nāmaṃ nāmamārīdhyabhāskaraṃ |

utsargaviṣaye bhaṭṭanīlakaṇṭho vadaty atha |

tatra jalāśayotsargapraśaṃsā viṣṇudharmottare |

udakena vinā tṛptir nāsti lokadvaye sadā |

tasmāj jalāśayāḥ kāryāḥ puruṣeṇa vipaścitā |

yamaḥ  | 

kūpārāmaprapākārī tathā vṛkṣāvaropakaḥ |

kanyāpradaḥ setukārī svargaṃ prāpnoty asaṃśayaṃ |(fol. 1v1–3)

End

pūrṇāhutihomo tra vanaspatimaṃtreṇa it viśeṣaḥ | nātra nāgapaṣṭiḥ | vatīrthapraveśanam iti rūpanārāyaṇaḥ | dvayam api kāryam ity anyaḥ | tato bhiṣekagrahapūjāgnipūjāvisarjanaśayyādānamaṃḍapādy upaskarapratipattiviprabhojanabhūyasīdānakarmeśvarārpaṇāni jalāśayotsargavat || ||(fol. 14v9–11)

Colophon

iti śrīmīmāṃsakabhaṭṭaśaṃkarātmajabhaṭṭanīlakaṃḍakṛte bhāskare jalāśayārāmotsargamayūkhaḥ || graṃthasaṃkhyā 400(fol. 14v11)

Microfilm Details

Reel No. A 0467/9

Date of Filming 29-12-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/AP

Date 11-01-2010

Bibliography