A 468-11 Jalāśayārāmotsargamayūkha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/11
Title: Jalāśayārāmotsargamayūkha
Dimensions: 25.3 x 12.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1489
Remarks:


Reel No. A 468-11 Inventory No. 26214

Title Jalāśayārāmotsargamayūkha

Author Nīlakaṇṭha Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 12.5 cm

Folios 17

Lines per Folio 12

Foliation figures in the upper left-hand margin and lower right-hand margin under the word rāma

Place of Copying

Place of Deposit NAK

Accession No. 5/1489

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

caturviṃśata(!)mate hārītaḥ || ||

śrāddhavidhne dvijātīnām āmaśrāddhaṃ prakīrttitam |

āmāvāsyādi niyatamāsasaṃvatsaradṛta(!) iti ||

māsaḥ ||

māsikaṃ saṃvatsaraḥ sāṃvatsarikaṃ || etad ubhayabhinnaṃ niyataṃ || nityam amāvāsyādi āmaśrāddhaṃ karttavyam ity arthaḥ || etac ca bhāryārajodarśanakṛtavighnaviṣayaṃ || tathā ca uśanasoktaṃ ||

apatnīkaḥ pravāsī ca yasya bhāryā rajasvalā ||

siddhānnena na kurvīta āmaṃ tasya vidhīyate || (fol. 1v1–4)

End

pūrṇāhutihomotra vanaspatimantreṇeti viśeṣaḥ || nātra nāgayaṣṭiḥ || na tīrthapraveśanam iti rūpanārāyaṇa || dvayam iti kāryaṃ ityanne || tatobhiṣekagrahapūjāgnipūjā visarjanaśayyādānamaṇḍapādyupaskarapratipatti viprabhojanabhūyasīdānakarmeśvarārpaṇāni jalāśayotsargavat || (fol. 17r9–11)

Colophon

iti mīmāṃsakabhaṭṭaśaṃkarātmaja bhaṭtanīlakaṇṭhakṛto jalāśayārāmotsargamayūkhaḥ samātpāḥ (!) || || śrī || || śrī || || śrī || || (fol. 17r11–12)

Microfilm Details

Reel No. A 468/11

Date of Filming 02-01-1973

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-05-2009

Bibliography