A 468-20 Saundaryalaharῑ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 468/20
Title: Śrāvaṇīhoma(?)
Dimensions: 23.5 x 10.2 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7308
Remarks:


Reel No. A 486/20

Inventory No. 64227

Title Saundaryalaharῑ

Remarks

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.0 cm

Binding Hole(s)

Folios 13

Lines per Page 7

Foliation figures on the verso; in the left-hand margin and in the right-hand margin

Scribe Jagyanātha (should be Yajñanātha)

Date of Copying VS 1833

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4969

Manuscript Features

Fol. 4v-5r is completely out of focus.

Excerpts

Beginning

śrīgaṇeśāya namaḥ


umāviśve[śva]rābhyāṃ namaḥ


śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ

n aced evaṃ devo na khalu kuśalaḥ spanditum api

atas tvām ārādhyāṃ hariharaviriṃcyādibhir api

praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati 1 (fol. 1v1–2)


End

pradīpajvālābhir divasakaranīrājanavidhiḥ

sudhāsūte[[ś]] caṃdropalajalalavair arghaghaṭanā

svakīyair aṃbhobhiḥ salilanidhisauhityakaraṇaṃ

tvadīyābhir vāgbhis tava janani vācāṃ stutir iyaṃ 103 (fol. 12v3–5)


Colophon

iti śrīmacchaṃkarācāryaviracitaṃ sauṃdaryyalaharīstotraṃ saṃpūrṇaṃ jagyanāthayoḥ (!) śubhaṃ bhūyāt || ❁ ❁ ❁

śubhasujñaijñativiracitam itidīdaṃ vilikhitaṃ

sadbhūtajñānaṃ bhavajalanimagnoddharaṇakaṃ

murāre pāṭhārthaṃ girir iti sunāmnaḥ stavanakaṃ

sukhaṃ gopālenāvataritamahāśaṃkarakṣataṃ 1<ref>This stanza contains many metrical errors.</ref>


viśvesarāya namaḥ

saṃvat 1833 samaya nāma bhādramāse site pakṣe pūrṇavāśyāyāṃ bhṛguvāsare jagyanāthena vipreṇa pū(!)stakaṃ likhitaṃ śubham

dhe(!)yaṃ sadā paribhavagnam abhi(!)ṣṭadohaṃ

tīrthāspadaṃ śivaviraṃcinutaṃ saraṇyaṃ |

bhṛtyātmahaṃ <ref>for bhṛtyārtihaṃ </ref> praṇatapāla bhavābdhipotaṃ

vaṃde mahāpurukha(!) te caraṇāraviṃdaṃ 1<ref>This stanza is extracted from the 5th adhyāya of ekādaśaskandha of Śrīmadbhāgavatapurāṇa.</ref> ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 12v5–13r3) <references/>

Microfilm Details

Reel No. A 486/20

Date of Filming 26-02-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-11-2010


Bibliography



Microfilm Details

Reel No. A 486/20

Date of Filming 26-02-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-11-2010

Bibliography