A 468-31(1) Gomayapārthivaliṅgapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/31
Title: Gomayapārthivaliṅgapūjāvidhi
Dimensions: 17.5 x 11 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1716
Acc No.: NAK 5/1018
Remarks:


Reel No. A 468-31 Inventory No. 39412

Title Gomayapārthivaliṅgapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.5 x 11.0 cm

Folios 1

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 5/1018

Manuscript Features

Text is available up to the ghṛtachāyā. Ater the text, a kunḍalī appeas dated śāke 1716 VS 1851.

Text is filmed in two exposures.

Excerpts

«Begining:»

śrīrāma ❖

atha gomayapārthivaliṃgapūjāvidhiḥ ||

sarvarogavināśāya gomayotthaṃ prapūjayet ||

kalau caturguṇ prokte pārthiva(!) śivam arcanam

ayutasaṃkhyā vidhivat mahārogaṃ nivārayet

iti mahādevavākyam kiṃcid rahasyātham (!) ucyate uktasaṃkhyāyaikavāraṃ samyak vidhinā pārthivali[ṃ]gayajanena yadi svakāryaṃ na jātaṃ tarhi manasi na viramet (exp. 2:1–5)

End

dānavākyaṃ paṭhet

kāmadheno samudbhūtaṃ devānām uttamaṃ haviḥ

āyurbuddhikaraṃ dātu (!) rājyaṃ dātu (!) sadaiva me iti dānavākyam paṭhitvā chāyādarśanaṃ pāpanāśanaṃ cāriṣṭaṃ haṃtu (exp.3:6–8 )

«Sub-colophon:»

iti ghṛtachāyādarśanavidhiḥ || śubhaṃ kalyāṇam || || (exp. 3:8)

Microfilm Details

Reel No. A 468/31

Date of Filming 25-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-05-2009

Bibliography