A 468-41 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 468/41
Title: Apāmārjanastotra
Dimensions: 28.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1557
Acc No.: NAK 3/81
Remarks:

Reel No. A 468/41

Inventory No. 3617

Title Apāmārjanastotra

Remarks ascribed toViṣṇudharmottara

Author

Subject Stotra

Language Sanskrit

Reference SSP p. 4a, no. 178

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 11.0 cm

Binding Hole

Folios 9

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the namedālbhya and in the lower right-hand margin under the name rāma; in a few cases the names are missing on the manuscript or not visible on the microfilm.

Date of Copying ŚS 1557

Place of Deposit NAK

Accession No. 3/81

Manuscript Features

There are impresses of the seal of Chandra Shumshere on the front and back cover-leaves, together with the year 1970 [VS].

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

oṃ namaḥ śrīnarasiṃhāya ||    ||

dālbhya uvāca ||    ||

bhagavan prāṇinaḥ sarve viṣarogādyupadravaiḥ ||
duṣṭagrahopaghātaiś ca sarvakālam upadrutāḥ || 1 ||

ābhicārikakṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ ||
sadā saṃpīḍyamānās tu tiṣṭhaṃti munisattama || 2 ||

yena karmavipākena viṣarogādyupadravāḥ ||
saṃbhavaṃti nṛṇāṃ tan me yathāvad vaktum arhasi || 3 ||    ||

pulastya uvāca ||    ||

vratopavāsair yair viṣṇur nānyajanmani toṣitaḥ ||
te narā muniśārddulaviṣarogādibhāginaḥ || 4 ||

yair na tat pravaṇaṃ cittaṃ sarvadevanaraiḥ kṛtaṃ ||
viṣajvaragrahāṇāṃ te manuṣyā dālbhyabhāginaḥ || 5 || (fol. 1v1–5)

End

viṣṇoḥ prītikaraṃ stotra(!) ya paṭhen niyamena ca ||
viṣṇulokam avāpnoti satyaṃ satyaṃ ca nānyathā || 116 ||

stotrarājam idaṃn nāma apāmārjanakaharaṃ
tasya tuṣyati goviṃdo manasā ciṃtitaṃ labhet || 117 ||

koṭijanmakṛtaṃ pāpaṃ paṭhanād eva naśyati ||
gosahasraphalaṃ tasya paramaṃ padam āpnuyāt || 118 ||

viṣṇubhakto viśeṣeṇa śucis tad gada(!)mānasaḥ ||
viṣṇoḥ prītikaraṃ stotra(!) sarvapāpapraṇāśanaṃ || 119 ||

paṭhatāṃ śṛṇvatāṃś caiva viṣṇor māhātmyam uttamaṃ || 120 ||    || (fol. 9r1–5)

Colophon

iti śrīviṣṇudharmottare ‥ ‥ ‥ ‥ ‥ ‥ ‥ samāptam ||    || śrīśāke 1557 kārttikamāse śuklapakṣe aṣṭamyāṃ śanivāsare ||    || ādarśa roja 3 vibhramād vā tvarāviśeṣāl likhanasya vegāt || yad atra vṛttaṃs tad aśuddhavarṇaṃ kṣamaṃ tu saṃtaḥ khalu lekhakasya ||    || śubham astu || (fol. 9r5–v2)

Microfilm Details

Reel No. A 468/41

Date of Filming 25-12-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 13-02-2008