A 469-47 Ādityahṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 469/47
Title: Ādityahṛdaya
Dimensions: 16.5 x 6 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 940
Acc No.: NAK 2/331
Remarks:


Reel No. A 469-47

Inventory No. 809

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 6.0 cm

Binding Hole

Folios 26

Lines per Folio 5

Foliation figures in the lower right-hand margin of the verso

Date of Copying NS 940, VS 1876

Place of Deposit NAK

Accession No. 2/331

Manuscript Features

There are impresses of the seal of Chandra Shumshere on the front cover-leaf and on the right-hand side of fol. 26v.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāye(!) namaḥ ||    ||

śrīsūryyāya namaḥ ||

arjjuna uvāca ||

jñānaṃ ca dharmmaśāstrāṇāṃ guhyaṃ guhyaṃ(!)taraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaraṃ || 1 ||

bhaktyā pṛcchāmi deveśaṃ(!) kadha(!)yasva prasādata(!) ||
sūryyabhaktiṃ kariṣyāmi kathaṃ sūryya(!) prapūjaya(!)t || 2 ||

tad ahaṃ śrotum icchāmi tvatprasādena yādava ||

śrībhagavān uvāca ||

rudrādidevatau (!) sarvaiḥ pṛṣṭena kathitaṃ mayā || 3 ||

tad ahaṃ karmmavinyāsaṃ śṛṇu yatnena pāṇḍava ||
asmā[kam] yat tvayā pṛṣṭem(!) ekacitto bhavārjuna || 4 ||

tad ahaṃ saṃpravakṣyāmi hy ādimadhyāvasānakaṃ || 5 || (fols. 1v1–2r2)

End

padmāsanapadmakarapadmagarbbha(śamastuti)<ref>The expected reading is samadyutiḥ.</ref> ||
saptāśvaratha(sasthaś) ca<ref>The expected reading is saṃyukto.</ref> dvibhuja(!) sāt(!) sadā ravi(!) || 178 ||

ādityasya na[ma]skāra(!) ye kurvvaṃtu dine dine ||
janmāntarasahasreṣu dāridryaṃ naiva jāyate || 179 ||

namo dharmmavidhānāya namaste kṛtasākṣiṇe ||
namaḥ pratyakṣe(!)devāya bhāskarāya namo namaḥ || 180 ||

udayagiri⟨sa⟩m upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvanetraṃ ratnaratnopadheyaṃ⟨m⟩ || 181 ||

timi[ra]karamṛgendraṃ bodhakaṃ padminīnāṃ ||
suravaram abhivande sundaraṃ viśvadi(!)pam || 182 ||    || (fols. 25v5–26v1)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjjunasaṃvāde ādityahṛdayanāmastotraṃ saṃpūrṇaṃ samāptaṃ ||    ||

yādṛṣṭi(!) pustakaṃ dṛṣṭvā tādṛṣṭi(!) likhitaṃ mayā ||
ja(!)di śuddho(!)m aśuddhaṃ vā mama doṣo na di(!)yate ||    ||

śubhaṃ bhavatu || samvat 1876 nepālasamvat 940 māse mārgakṛṣṇa(!) || 3 || śubham (fol. 26v2–5)

Microfilm Details

Reel No. A 469/47

Date of Filming 27-12-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r

Catalogued by RR

Date 10-03-2008


<references/>