A 469-48 Ādityahṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 469/48
Title: Ādityahṛdaya
Dimensions: 21 x 7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1840
Acc No.: NAK 3/467
Remarks:


Reel No. A 469-48

Inventory No. 827

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–8, 11–16

Size 21.0 x 7.0 cm

Binding Hole

Folios 14

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Date of Copying ŚS 1705, VS 1840

Place of Deposit NAK

Accession No. 3/467

Manuscript Features

There are impresses of the seal of Chandra Shumshere dated 1970 [VS] on the front and back cover-leaves.

The MS does not contain the verses 82–104.

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||    ||

arjjuna uvāca ||    ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 2 ||

sūryastutimaya(!) nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛ[cchā]mi deveśaḥ kathayasva prasādataḥ || 3 ||

śrībhagavān uvāca ||

rudrādide(!)vataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā ||
vakṣye [ʼ]haṃ karmavinyāsaṃ śṛṇu pāṃḍava yatnataḥ || 4 ||

asmākaṃ tu tvayā pṛṣṭam ekacitto bhavārjjuna ||
tad ahaṃ saṃpravakṣyāmi ādimadhyāvasānakam || 5 || (fols. 1v1–2r1)

End

agna ā yā hi vitas tvaṃ namaste jyotiṣāṃ pate ||
śan no devī(!) namas tubhyaṃ jagaccackṣur namo [ʼ]stu te || 154 ||

padmākarapadmagarbhapadmanābhasanātanaḥ ||
saptāśvarathasaṃyukto dvibhujaś ca sadā raviḥ || 155 ||

aruṇasāratīrthasya tasmai sūryyātmane namaḥ ||
namo dharmanidhānāya namaḥ sukṛtasākṣiṇe || 156 ||

namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || 157 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ
nikhilabhuvananetraṃ raktaraktotpalaṃ ca || (!)
timira[kari]mṛgendraṃ bodhakaṃ padminīnām
dinakaram abhivaṃde svaṃ(!)daraṃ viśvarūpam || 158 ||

ādityasya namaskāraṃ ye kurvaṃti dine dine ||
yan(!)māṃtarasahasreṣu dāridryan nopajāyate || 159 ||    || (fols. 15v5–16r5)

Colophon

iti śrībhaviṣyottare purāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayastotra(!) śubham ||    ||
śāke 1705 saṃvat 1840 ||    || samaye āśvinapūrṇimāsyāṃ(!) (fol. 16r5–6 and right-hand margin)

Microfilm Details

Reel No. A 469/48

Date of Filming 27-12-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 15r–16r; the order of fols. 14v–16r on the microfilm is: 14v–15v and 15r–16r.

Catalogued by RR

Date 10-03-2008