A 469-53 Ādityahṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 469/53
Title: Ādityahṛdaya
Dimensions: 34 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1832
Acc No.: NAK 1/1412
Remarks:


Reel No. A 469-53

Inventory No. 825

Title Ādityahṛdaya

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 11.0 cm

Binding Hole

Folios 6

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Scribe Bālānanda Braāhmaṇa

Date of Copying ŚS 1697, VS 1832

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

Excerpts

Beginning

oṃ namo dinanāthāya namaḥ ||    ||

arjjuna uvāca ||    ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 1 ||

sūryastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 2 ||

sūryabhaktiṃ kariṣyāmi kathaṃ sūrya(!) prapūjayet ||
tad ahaṃ śrotum icchāmi tvatprasādena yādava || 3 ||

śrībhagavān uvāca ||    ||

rudrādidaivataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā ||
vakṣye a(!)haṃ karmavinyāsaṃ śṛṇu pāṃḍava yatnataḥ || 4 ||

asmākaṃ yat tvayā pṛṣṭam ekacitto bhavārjuna ||
tad ahaṃ saṃpravakṣyāmi ādimadhyāvasānakam || 5 ||    ||

arjuna uvāca ||    ||

nārāyaṇa suraśreṣṭha pṛcchāmi tvāṃ mahāyaśaḥ ||
katham ādityam udyaṃtam upatiṣṭhet sanātanaṃ || 6 ||    || (fol. 1v1–5)

End

śan no devī(!) namas tubhyaṃ jagaccakṣur namo stu te ||
viśvadīpte(!) namas tubhyaṃ namas te jagadātmane || 53 ||

padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ ||
saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ || 54 ||

ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāntarasahasreṣu dāridryaṃ nopajāyate || 55 ||

namo dharmanidhānāya namas te kṛtasākṣiṇe ||
namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || 56 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadheyam ||
timirakarimṛgeṃdraṃ bodhakaṃ padminīnāṃ
suravaram abhivaṃde suṃdaraṃ viśvadīpam || 57 ||    || (fol. 6r9–v2)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayan nāmastotraṃ saṃpūrṇam śubham śrīśāke 1697 || śrīsaṃvat || 1832 || māghaśukladvitīyāyāṃ likhita(!) śubham ||    || likhitaṃ śrībālānaṃdabrahmaṇena śubham ||

adṛṣṭabhāvona(!) ca mā ca vibhrat
padārthahīnaṃ likhitaṃ mayātra ||
tat sarvam etat pariśodhanīyāt
kopaṃ na kūryāt khalu li(!)ṣakasya || 1 ||

udakānalacaurebhyo murkhakebhyas tathaiva ca ||
rakṣā(!)ṇīyaṃ prayatnena tasmāt kaṣṭena liṣya(!)ti || 2 ||    || śrīrāmo vijayate ||    || ❁ ||    || ❁ ||    ||    || (fol. 6v2–5)

Microfilm Details

Reel No. A 469/53

Date of Filming 27-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 12-03-2008