A 469-60 Ādityahṛdayastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 469/60
Title: Ādityahṛdayastotra
Dimensions: 34 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1832
Acc No.: NAK 1/1412
Remarks:


Reel No. A 469-60

Inventory No. 828

Title Ādityahṛdaya

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 11.0 cm

Binding Hole

Folios 6

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand and lower right-hand margins

Scribe Bālānanda Brāhmaṇa

Date of Copying ŚS 1697, SAM (VS) 1832

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

There is an impress of the seal of Chandra Shumshere on the back cover-leaf containing the year 1970 [VS].

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||

arjuna uvāca ||    ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 1 ||

sūryastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 2 ||

sūryabhaktiṃ kariṣyāmi kathaṃ sūryaṃ prapūjayet ||
tad ahaṃ śrotum icchā[[mi]] tvatprasādena yādava || 3 ||    ||

śrībhagavān uvāca ||    ||

rudrādide(!)vataiḥ sarvaiḥ pṛṣṭena kathitaṃ mayā ||
vakṣye [ʼ]haṃ karmavinyāsaṃ śṛṇu pāṃḍava yatnataḥ || 4 ||

asmākaṃ yat tvayā pṛṣṭam ekacitto bhavārjjuna ||
tad ahaṃ saṃpravakṣyāmi ādimadhyāvasānakam || 5 ||

arjuna uvāca ||

nārāyaṇa suraśreṣṭa pṛcchāmi tvāṃ mahāyaśaḥ ||
katham ādityam udyaṃtam upatiṣṭhet sanātanam || 6 ||    || (fol. 1v1–5)

End

śan no devī(!) namas tubhyaṃ jagaccakṣur namo [ʼ]stu te ||
viśvadīpti(!) namas tubhyaṃ namas te jagadātmane || [1]53 ||

padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ ||
saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ || [1]54 ||

ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāntarasahasreṣu dāridryaṃ nopajāyate || [1]55 ||

namo dharmanidhānāya namas te kṛtasākṣiṇe ||
namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || [1]56 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvanaṃ(!)netraṃ ratnaratno[pa]dheyam ||
timirakarimṛgeṃdraṃ bodhakaṃ padminīnāṃ
suravaram abhivaṃde suṃdaraṃ viśvadīpam || [1]57 ||    || (fol. 6r3–7)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayan nāmastotram || saṃpūrṇam śubham ||    ||
śrīśāke 1697 || saṃvat 1832 || samaya(!) māghakṛṣṇacaturdasyāṃ ||

bhagnadṛṣṭikaṭigrīva(!) divyadṛṣṭir adhomukham ||
kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet ||

tailād rakṣe(!) jalād rakṣed rakṣe(!) dṛḍhabāṃdhavā(!) ||
mūrkhahaste na dātavyaṃ evaṃ vadati pustakam || 2 ||    ||    ||

⟨m⟩idaṃ pustakaṃ likhitaṃ śrīvālānaṃdabrāhmaṇena || śubham ||    || śrīsūryo jayati ||    || (fol. 6r7–10)

Microfilm Details

Reel No. A 469/60

Date of Filming 27-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 14-03-2008

Bibliography