A 47-11 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/11
Title: Pañcarakṣā
Dimensions: 55.5 x 5 cm x 92 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 507
Acc No.: NAK 3/382
Remarks:

Reel No. A 47-11

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 55.5 x 5.0 cm

Binding Hole

Folios 91

Lines per Folio 5

Foliation figures in the right and letters in the left margins of the verso

Illustrations On the back of the wooden cover there are nine paintings of deities. In the middle of fol. 1v, 23v, 50v, 84v and 87v, that is at the beginning of each text, there are more paintings.

Scribe Amarendracandra

Date of Copying NS 507

Place of Copying Haṭhakhāchyaṃ, Vikraṇichyaṃ

King Sthitimalla

Donor Nāyakaḍhoṣṇanaka

Place of Deposite NAK

Accession No. 3-382

Edited MS no/yes

Manuscript Features

The manuscript is protected with a wooden cover. It is rather well legible, but full of scribal errors. In places, there are additions by a second hand. The place of copying could not be identified.

Excerpts

Beginning

❖ namo bhagavatyai āryamahāpratisarāyai || evam mayā śrutam ekasmin samaye bhagavān mahāvajramerusikhar⟪ā⟫akūṭāgāre viharati sma || mahāvajrasamādhibhūmipratiṣṭhāne mahāvajrakalpavṛkṣasamalaṃkṛte mahāvajrapu‥riṇī ratnapadmaprarodbhāvite(!) mahāvajravālikā saṃstṛtabhūmibhāge | mahāvajrādhiṣṭhāne mahāvajrama(ntra)lamāte(!)(?) sakrasya devā[[nā]]m i‥sya savane(?) mahāvajrasihāsanakoṭiniyutasatasra(!)haṃ[[(sa)]]virājite dharmadesanaprātihārye sarvabuddhā(dhi)ṣṭhānādhiṣṭhate(!) sarvadharmasamasā(?)pravese sarvakṛtānijjāte (?) | caturasītir i(!) bodhisatvakoṭiniyutasa⟪na⟩⟩hasraiḥ sārddham | (fol. 1v1-3)


«Sub-Colophons:»

āryā mahāpratisarāyā mahāvidyārājñāḥ prathamaḥ kalpaḥ samāptaḥ || ❁ || athāto vidyādharasyāryarakṣāvidhānakalpaṃ vyākhyāsyāmi sarvasatvānukampayā | yena rakṣāvidhānena mahāsiddhi bhaviṣyati | (fol. 18v1)

āryamahāpratisarāyāṃ mahāvidyārājñī samāptam || ○ || ye dharmmā hetuprabhāvā(!) hetu ⟪prasā⟫ teṣāṃ tathāgato hy avat(!) teṣāṃs(!) tathāgato yo niyodha(!) evaṃvādī mahāsravaṇaḥ || ○ || ❖ namo bhagavatyai āryamahāsāhasrapramarddanyai || (fol. 22v4-23v1)

|| ❁ || mahāsāhasrapramadanī(!)nāma mahāyānasūtraṃ samāptam || e(!) dharma(!) hetuprabhavā hetu(!) teṣāṃ tathāgato hy avat(!) teṣā(!) ca yo nirodha evaṃvādī mahāśrāvana || ○ || śubham astu || ❁ || ❖ namo buddhāya | namo dharmmāya | namaḥ saṅghāya || namaḥ saptānāṃ samyaksaṃbuddhānāṃ sasrāvakasaṃghānāṃ namo (āke)(?) arhatānāṃ(!) namo maitreyapramukhānāṃ bodhisatvānāṃ namo anāgāmināṃ namas sakṛdāsināṃ namaḥ srotaāpannānā namo lokasamyagnatā⟪tā⟫nā namaḥ samyakpratipannānām || teṣān namas kṛtvā imāṃ ma+māyūrī vidyārājñī pramocayāmi | sā me vidyā sam(ṛ)ddhyantu sṛṇvantu me bhūtagaṇā ye ke cit pṛthithivī(!)carāḥ | khecarāḥ jalacarāḥ | devāḥ nāgāḥ asurāḥ | marutāḥ garuḍāḥ gandharvāḥ kinnarāḥ mahoragāḥ | yakṣāḥ | rā⟪kṣasā⟩⟩kṣasāḥ || pretāḥ pisācāḥ bhūtāḥ kumbhāṇḍāḥ pūtanāḥ kaṭapūtanāḥ skandhāḥ unmādāḥ chāyāḥ | apanmārāḥ ostārakāḥ sṛṇvantu me | ojohārāḥ bhūtagaṇāḥ gabhāhārāḥ | rudhirāhārāḥ | vasāhārāḥ | mānsāhārāḥ medāhārāḥ | majjāhārāḥ | jātāhārāḥ | jīvitāhārāḥ | balyāhārāḥ | gandhāhārāḥ | puṣpāhārāḥ | pūpāhārāḥ | phalāhārāḥ | sasyāhārāḥ | āhutyāhārāḥ | dhūpāhārāḥ | pūyāhārāḥ | viṣṭāhārāḥ | mūtrāhārāḥ | kheṭāhārāḥ | śleṣmāhārāḥ | siṃghānakāhārāḥ | vā ucchiṣṭāhārāḥ | vāntāhārāḥ | asucyāhārāḥ | syandanīkāhārāḥ | pāpacintāḥ duṣṭacintāḥ | ojohārāḥ patrāhārāḥ | paraprāṇaharāḥ | imām mahāmāyūrīm vidyārājñīm pravakṣyāmi | gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ ca baliś ca dāsyāmi | apakramantu | pāpacintā | raudracintāḥ | paraprāṇaharāḥ | sarvagrahāḥ | sṛṇvantu me saumyacittāḥ | maitracittāḥ | kalyāṇacittāḥ | sṛṇvantu me sarvabuddhadharmasaṃghābhiprasannāḥ || tadyathā | kāli | karāli kumbhāṇḍi | saṃkhinī | kamalākṣali hārīti | harikesi | srīmati haripiṅgale | lambe | pralambe | laṣodari (?) | kālapāse | kalasodari | yamadūti | yamarākṣasi | bhūtagrasani | pratīcchasema | gandhaṃ puṣpaṃ baliś ca dāsyāmi rakṣa 2 mā saparivāraṃ sarvasatvānāś ca sarvabhayopadravebhyaḥ jīvantu varṣa‥taṃ pasyantu saradāṃ sa⟪da⟫taṃ | sidhyantu me mantrapadā svāhā || ○ || (fol. 49r4-51r3)

āryamahāmāyūrī vidyārājñī samāptā || || asyā mahāmāyūryā vidyārājñyā ayam upacāraḥ | apatitakapilā(?) gomayena śucau bhūmipradeśe || namo bhagavatyai āryamahāśitavanāyai(!)(fol. 83v3-84r1)

āryaśītavatī mahāvidyārājñī nāma dhāriṇī samāptā || ○ || ye dharmā hetuprabhavā hetun teṣān tathāgato hy avadat teṣāñ ca yo nirodha evavādī(!) mahāśramaṇaḥ || ❖ namo vidyārājāya || namaḥ samantabuddhānāṃ | (fol. 86v3-87v1)


End

ṣadvikāraṃ(!) pracalitā yasya bodhau vasu(ndha)rā | mārāś ca durmanā śīn sarvaḥ(!) svasti kariṣyati | yaśa āśīn mune yasya dharmacakreṇa pravarttite || āryasa(!) nivedataḥ sa vaḥ svasti kariṣyati || yena tīrthakarāḥ sarve jitā dharmeṇa tāyinā | vaśīkṛtāḥ sarvagaṇāḥ sarvaḥ(!) svasti kariṣyati || svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ | svasti sarvāṇi bhūtāni sarvakālaṃ diśaṃtu vaḥ | || buddhapuṇyānumāsāvena(!) devatāṃ nāmadena(!) ca | yo yo rthaḥ samabhipretaḥ sarvo rtho dya samṛddhyatāṃ || svasti vo dvipade ⁅bhotu⁆ svasti vo stu catuṣpade | svasi vo vrajatā(!) mā⁅rgge⁆ svasti pratyāgateṣu ca || svasti rā[[trau sva]]sti divā svasti madhyandine sthite | sarvatra svasti vo bhontu mā ka[[syaiṣāṃ]]ś cit pāpam āgata || sarvvasatvāḥ sarve prāṇāḥ sarve bhū(tā)ś ca kevalāḥ | sarve vai sukhinaḥ saṃtu sarve [[saṃ]]tu nnirāmayāḥ(!) || sarve bhadrāṇi pasyantu mā kaś cit pāpam āgat(!) | yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarīkṣe | kurvvantu maitrī śataṃtaṃ(!) prājāsu divā ca rātrau ca carantu dharmam || ○ || iti tatra budhānāṃ buddhānubhāvena devānān devatānubhāvena mahatī | īti vyupaśānteti || ❁ || (fol. 90v3-91r2)


Colophon

āryamahārakṣā mahāmantrāṇuśāriṇī vidyārājñī samāpteti || ❁ || ye dharmā hetuprabhavā hetun teṣān tathāgato hy amat(!) teṣāṃs(!) ta(!) yo nirodha evamvādī mahāśramana || śreyo 'stu || samvat 507 kārttikaśuklapratipadyāyās tithau buddhavāsare vaiśākhanakṣatre | śobhanayoge | śrīnepālamaṇḍ⟪ā⟫alāddhirājyā(!) śrījagatsthitirājamallaḥ devasya vijasya vijarājasmaye | haṭhakhāchyaṃ vikraṇichyaṃ gṛhanāmadheyam | dānapate nāyakaḍhoṣṇanakasya | tasya bhāryā jyantanalakṣmīkasya | sarvvasampatihetunārthaṃ śrīpañcarakṣāpustakaṃ samāptam iti | likhiḍam idaṃ vajrārya amarendracandreṇa || anena puṇena tu sarvvadarśitām avāpya nirjjitya †patoṣavidyuṣa†jarāyuja | mṛtyumahormmivasaṅkulaṃlā saṃmuddhareyam bhavasāgarā jagat || śubham astu sarvvajagatām |(fol. 91r2-5)

Microfilm Details

Reel No. A 47/11

Date of Filming 19-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 21-10-2005

Bibliography