A 47-12 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/12
Title: Pañcarakṣā
Dimensions: 56 x 5 cm x 74 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 684
Acc No.: NAK 7/4
Remarks: I

Reel No. A 47-12

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, slightly damaged

Size 56.0 x 5.0 cm

Binding Hole 2

Folios 74

Lines per Folio 4-5

Foliation figures in the right and letters in the left margins of the verso

Illustrations At the beginning of each text, two subsequent pages show paintings in the middle of the page. Pages with paintings are: 1v, 2r, 22v, 23r, 50v, 51r, 68v, 69r, 70v, 71r. The names of the depicted figures are given with small letters in the upper margins. Not all of the names are preserved, those legible are: Māyūrī (fol. 23r), Vairocana (fol. 50v), Śītavatī (fol. 69v), Amitābha (fol. 70v), Mantrānusāriṇī (fol. 71r), the two donators, male and female (jajamāna, jajama++) (fol. 73v-74r).

Scribe Luṃgusyana

Date of Copying NS 684

Place of Copying Kathmandu, Maṃtrokoccha

Donor Śucilakṣmī

Place of Deposite NAK

Accession No. 7-4

Manuscript Features

The manuscript is well legible and contains few mistakes. Occasionally marginal corrections have been made by the scribe. On some pages the script is rubbed off. One third of fol. 71 is broken away, fol. 72 is slightly damaged.

At the beginning there is one extra folio from another manuscript. It is numbered as six with the letter hṛ in the left margin of the verso side.

On the verso side of fol. 74 there is a note recording the manuscript being donated to Vajrācārya Dharmasena in the year NS 740.

Excerpts

«Beginning add. fol.:»

rakṣārthan tasya satvasya pṛṣṭhataḥ samupasthitāḥ || catvāro ‥ kapālāś ca vajrapāṇir mahābala tha vidyākulaśataiḥ sārddhaṃ rakṣāṃ kurvvanti nityaśaḥ || somaḥ sumanāḥ sūryaś ca brahmāviṣṇumaheśvarāḥ | yamaś ca māṇibhadraś ca baladevo mahābalaḥ || pūrṇṇabhadro mahāvīro hārītī ca saputri(kāḥ) || (fol. 5r1)


Beginning

❖ oṃ namo bhagavatyai āryamahāsāhāsrapramarddanyai || evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe parvvate dakṣiṇe pārśve buddhagocare ratnavṛkṣe prabhāse vanaṣaṇḍe mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ || āyuṣmatā ⁅ca śāripu⁆treṇa | āyuṣmatā mahāmaudgalyāyanena | āyuṣmatā ca mahākāśyapena | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca nadīkāśyapena | āyuṣmatā corubilvākāśyapena | āyuṣmatā ca jñāta(!)kauṇḍinyena āyuṣmatā ca mahākātyāyanena | āyuṣmatā ca bahulena | āyuṣmatā ca bāṣpeṇa āyuṣmatā ca kauṇḍilena | āyuṣmatā ca vāgīśena āyuṣmatā ca śvajitā(!) | āyuṣmatā ca subhūtinā | āyuṣmatā ca subāhunā | (fol. 1v1-3)


«Sub-Colophons:»

āryamahāsāhasrapramardanī nāma mahāyānasūtraṃ samāptam || || oṃ namo bhagavatyai āryamahā[[mā]]yūryai<ref name="ftn0">ac: °rī</ref> || namaḥ śrāvakapratyekabuddhāryabodhisatvebhyaḥ || (fol. 23r1)

|| || āryamahāmāyūrī vidyārājñī aviniṣṭya(!) ya(!)mukhāt pratilabdhā samāptā | bha⟪ga⟫rgavatī || || (fol. 50r5)

āryamahāpratisarāyāḥ prathamaḥ kalpa samāptaḥ || athāto mahāvidyādharasya rakṣāvidhānakalpam (vyākhyā)syāmi | sarvasatvānukampayā | yena rakṣāvidhānena mahāsiddhir bhaviṣyati || (fol. 64r5)

āryamahāpratisarāyā mahāvidyārājñyā rakṣāvidhānakalpo vidyādharasya samāptā || || oṃ namo bhagavatyai āryamahāśītavatyai || (fol. 68v2)

āryamahāśītavatī nāma vidyārājñī samāptā || oṃ namo bhagavatyai āryamahāmantrānusāriṇyai || (fol. 70v1)


End

svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca ||

svasti rātrau sva[[sti]] divā svasti madhyaṃdine sthite |

sarvvatra svasti vo bhontu mā vaiṣāṃ pāpam āgamat ||

sarvve satvāḥ sarvve prāṇāḥ sarvve bhūtāś ca keva⟪sa⟫lāḥ |

sarvve vai sukhinaḥ santu sarvve santu nirāmayāḥ ||

sarvve bhadrāṇi paśyantu mā kaś cit pāpam āgamat ||

yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarikṣe |

kurvvantu maitrīm satataṃ prajāsu divā ca rātrau ca carantu dharmmaṃ || ||

iti tatra buddhānāṃ buddhānubhāvena devatānāṃ devatānubhāvena mahatīti vyupaśāntetiḥ || (fol. 73v1-3)


Colophon

āryamahāmantrānusāriṇī mahārakṣā mahāvidyārājñī samāptā || || āryamahāsāhasrapramardanī āryamahāmāyūrī āryamahāsītavatī || || āryamahāpratisarā āryamahāmantra(!)nusāriṇī || etāni paṃcamahārakṣāsūtrāṇi samāptā iti || || ye dharmmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat teṣāṃ ca yo nirodha evaṃvādī ++śramaṇaḥ || deyadharmmo 'yaṃ pravaramahāyānayīyīna paramabhaṭṭārika saubhāgya vajrācārya śrīmayājukasya yad atra puṇyaṃ tad bhavatv ācāryopadhyāyamātāpitṛpūrvvaṃgamaṃ kṛtvā || || sakalasatvarāśīnāmānuttarajñānaphala prāptum astu || ❁ || ucaiḥ veśmasamūhakaiḥ purucitrais stupais tu haimai yutaiś citrair havagṛhaiś ca maṇḍapavaraiḥ sallokakīrttyā guṇaiḥ | śrīśrībhevujuriddhibhiś ca śatataṃ saṃpālitā bhūmipaiḥ sākṣā śrīgaṃgādevai sunagarī śrīṣaṃnapū sobhate yai || ‥(yuni) deśabhāṣāsevaṃ || dānapati || ❁ || śrīkhaṃnapūmahānagale thvaṃthvatorake vajrayogīnisa caraṇakamarasevika śrīmayājukasya bhāryā yā kutuṃbinī nuṃ śucilakṣmī tasyāḥ putraḥ vajrācārya śrījayarūpaju || ❁ || bhāryā(yāṃ) kamalalakṣmī | naptāḥ pautra śākyavaṃśāvatāra dharmmasiṃhaju ete thva sakalasyaṃ thama lakṣāvāraṇayāyanimittina thvapaṃ(ñca)rakṣāvodhakā julor yāte vede vasurase naipālikā ⟪(bha)⟫hāyane vaiśāṣe kṛṣṇapañcami tithau pūrvvāṣādhe śā(dhya) niśipatidivaśe vai paṃcarakṣāṃ tadā tāṃ pratibhayavinihansaṃ luṃgusyano lilekha || śreyo 'stu | samvat 684 || vaiśāṣakṛṣṇapañcam⟪yā⟩⟩yāṃ pūrvvāṣādhanakṣatre śādhyayogya aditavāsare || tadā likhita saṃpūrṇṇa | iti || ○ || lekhakaḥ śrīnepālakāṣṭhamaṇḍapamahānagarīya maṃtrokocche sikomagurimahāvihāre śrīvajavārāhīsa caranakamalasevika vajrācāryaluṃgusyanasya liṣāpitaṃ || yādṛṣṭā tādṛśaṃ likhye lekhako nāsti doṣaṇaṃ | yadi śuddham aśuddhaṃ vā śodhanīyo mahadbudhaiḥ || (śamyahajasa)‥t || || (fol. 73v3-74r5)

Microfilm Details

Reel No. A 47/12

Date of Filming 19-10-1970

Exposures 78

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005

Bibliography


<references/>