A 47-13 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/13
Title: Pañcarakṣā
Dimensions: 40.5 x 6 cm x 120 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 312
Acc No.: NAK 4/21
Remarks: folio number uncertain; I

Reel No. A 47-13

Title Pañcarakṣā

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 40.5 x 6.0 cm

Binding Hole 2

Folios 105

Lines per Folio 5

Foliation figures in both margins of the verso

Illustrations Paintings of five female deities on the back of the wooden cover.

Date of Copying NS 312

King Vijayakāmadeva

Donor Lakṣmīpālavarmabhalloka

Place of Deposite NAK

Accession No. 4-21

Manuscript Features

Written in Bhujimol script. Some marginal corrections by the scribe. At the end of th 1st to 3rd text at least one page is left blank and the following text begins at the top of the next verso page. The colophon of the Mahāpratisarā is lost with folio 114. The addition at the end of the second sub-colophon has been made by a second hand. The part of the final colophon which contains the date has a different appearance from the rest of the manuscript. However, the difference seems to be due to a change of the pen and not of the scribe.

Most of the folios are well preserved and legible. On some the writing is rubbed off. Missing folios: No. 20, 40, 41, 46, 51-58, 114, 118, 119. Heavily damaged folios (with loss of about one third of the text): No. 117, 120. Damaged at the edges: No. 1, the 2nd folio (foliation illegible).

Excerpts

Beginning

+++++++++++++++sya || evam mayā śrutam eka⁅smi⁆n samaye bhagavān rājakūṭe viharati sma || gṛddhrakūṭe parvate dakṣiṇapārśve bud⁅dhagocare ratnavṛkṣe⁆ ++++++++hatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ | tadyathā āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena | āyuṣma+++hākāśyapena | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca nadīkāśyapena | āyuṣmatā corubilvākāśyapena | āyuṣmatā ca jñāta(!)kauṇḍinyena | āyuṣma++ mahākātyāyanena | āyuṣmatā ca bahulena | āyuṣmatā ca bāṣpeṇa | āyuṣmatā ca kauṇḍilena | āyuṣmatā ca vāgīsena | āyuṣmatā c(āsva)jitā |(fol. 1v1-4)


«Sub-Colophon:»

āryamahāsāhasrapramarddanīnāma mahāyānasūtraṃ samāptam || ○ || ||| ||| ❖ namaḥ śrāvakabuddhāryaśrāvakasaṃghebhyaḥ samyaksaṃbuddhanāthāḥ pravarapṛthukṛpā yāṃ jaguḥ saptasaṃkhyā kruddhakrūroragendukṛtavisṛtaviṣākrāntamūrtti pramokṣīn | nānāvyādhyādisaṃnṛpatibhayam aṇisaṃ brasyate yatprabhāvān māyūrīn nāma jasraṃ guṇagaṇasacitaṃ bhaktito 'han namāmi || mṛtasañjīvanīn devīn duṣṭasatvanivāraṇīm | vidyārājñī mahātmānī māyūrīṃ praṇamāmy aham | namo buddhāya namo dharmāya namaḥ saṃghāya | namaḥ saptānāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānām | namo 'rhatā namo maitreyapramukhānām bodhisatvānāṃ mahāsatvānāṃ | namo anāgāmino namaḥ sakṛdāgāmināṃ namaḥ śrotaāpannānāṃ | namo loke samyaggatānām | namaḥ samyakpratipannānāṃ eṣān namas kṛtvā imāṃ mahāmāyāurī ⁅vidyā⁆rājñīṃ prayojayāmi | iyaṃ me vidyā samṛddhantu | śṛṇvantu me bhūtagaṇā ye ke cit pṛthivīcarāḥ khecarā jalacarā devā ⁅nāgā⁆ asurā marutā gandharvvāḥ kinnarā mahoragā yakṣā rākṣasāḥ | pretāḥ piśācāḥ bhūtāḥ kumbhāṇḍāḥ pūtanaḥ … (fol. 35v2-36r1)

āryamahāmāyūrī vidyārājñī avinaṣṭā yakṣamukhāt pratilabdhā samāptā bhagavatī || || [[oṃ namo buddhāya (dhama)saghāya ⁅oṃ namo bhagavatyai āryamahāmāyūrī vidyārājñī⁆ +++]] ⁅namo⁆ bhagavatyai āryaśītavatyai || (fol. 80r1-81v1)

āryaśītavatī nāma mahāvidyārājñī samāptāḥ || ❖ || ❖ namaḥ sarvabuddhabodhisatvebhyaḥ || evam mayā śrutam ekasmin samaye bhagavān mahāvajrameruśikhare kūṭāgāre viharati sma || mahāvajrasamādhibhūmi pratiṣṭhāne mahāvajrakalpe samalaṃkṛte | (fol. 84r4-85v1)

mahāvidyārājñī āryamahāpratisarāyāḥ prathamaḥ talpaḥ(!) samāptaḥ || athāto vidyādharasya rakṣāvidhānakalpaṃ vyākhyāsyāmi sarvasatvānukaṃpayā | yena rakṣāvidhānena sarvasiddhir bhaviṣyati | (fol. 107v5-108r1)

❖ namo vidyādhararājāya || namaḥ samantabuddhānāṃ || (fol. 115v1)


End

++++++++++++++++++++++++++++++++ gamat | sarvasatvāḥ sarvaprāṇāḥ sarvabhūtāś ca kevalāḥ | sarve vai sukhina saṃtu sarve saṃtu nirāmāyāḥ | na ++++++++++++++++++++++++++++++++ni bhūmāv athavāntarīkṣe kurvaṃtu maitrī sata(taṃ) prajāsu divā ca rātrau caraṃtu dharmam iti || buddhānāṃ buddhānubhāvena devatānāṃ devatānubhāvena mahatī īti vyupaśāṃteti || || (fol. 120r1-3)


Colophon

mahārakṣāmahāmantrānuśāraṇī mahāvidyā samāptā || || ye dharmā hetuprabhavā hetun te⁅ṣāṃ⁆ tathāgato hy avadat (aśañ) ca yo nirodha evaṃvādī mahāśramaṇaḥ || || [[samvat 312 vai⁅śā⁆〇⁅kla⁆tṛtīyāyām bṛhaspatidine rājādhirājaparame⁅śvara⁆⁅paramabhaṭṭā⁆raka śrīvijayakāmadevasya vijayarājye | deyadha⁅rmmo⁆ yaṃ pravaramahāyānayāyīparamopāsakaśrīlakṣmīpālavarmabhallākena likhā⁅pita⁆ sarvvasatvārthahetuna iti || prasiddhanāma śrī (buauvarman)]] (fol. 120r3-5)

Microfilm Details

Reel No. A 47/13

Date of Filming 19-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 02-11-2005

Bibliography