A 47-17(1) Ḍākinīvajrapañjarapañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 47/17
Title: Trisamayarājatantra
Dimensions: 57 x 6 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/20
Remarks:


Reel No. A 47-17a

Title Ḍākinīvajrapañjarapañjikā

Subject Bauddha, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 57.0 x 6.0 cm

Binding Hole 2

Folios 34

Lines per Folio 7

Foliation figures in the left margin of the verso side

Scribe Bhikṣujinaśrīmitra

Place of Deposite NAK

Accession No. 5-20

Manuscript Features

Folios of three different manuscripts are filmed under this reel number. The extant folios of the first are number 2 to 7, filmed on exposures 002 to 009 (A 47-17(1) Ḍākinīvajrapañjarapañjikā); of the second folios 2 to 9 and 11 to 15, filmed on exposures 010 to 024 (A 47-17(2) (Bauddhatantraṭīkā)); of the third folios 3 to 15, 18 and 19, filmed on exposures 025 to 043 (A 47-17(3) Trisamayarājatantraṭīkā).

Excerpts

Beginning

dhisatvā bhogo dehaś ca buddhānām ādarśajñānaṃ śāśvataḥ , bhūrbhuvaḥsva iti , bhūrbhuvaḥsvarvvarttināṃ duṣṭānāṃ ga(rvvo)tpāṭanatvāt sandaśā(?) | antara iti antarāle duṣṭabandhanānveṣaṇāt pāśinī | manasīti | śuddhalaukikamanovikalpajālena duṣṭānveṣaṇatvād vāgurā | vigraha iti duṣṭaśarīraṃ viddhvāvākarṣaṇād aṅkuśī , vācīti pravacanabodhyaṅgāmodisatpuṣpakaraṇḍakanivedanāt puṣpī | ekasminn iti sarvvadharmmān(!) āśravadhūpaikarūpatvād dhūpā | dve ca iti karuṇāsnehabuddhaguṇā vartyudgatā dīpādvayatimiranirāv[[ā]]raṇād ⟪ā⟫advayālokasvabhāvatvāt | khe ratāv iti | sakalākāśaprasarppiniruttaradharmmadhātugandhaprītiyaśorūpatvād gandhā || vajrasūryamaṇḍale , ṣaṭsu pañcasv iti mānādiṣaddoṣa(!)pañcanivaraṇapratipakṣatvāt samatāmānavedanārūpo vajrasūryaḥ | dviṣaṭkāve iti | dvādaśasūryasaṃgrāhakasūryeṇa nou(?) naktaṃ nivāraṇān sūryahastā | catuṣv iti | caturyogabhūmijñānālokatvena vikalpatimirāpahatvād dīpā | jagatsv iti jagattamaḥprahāṇatvād ratnolkā | ekonaviṃśatsv api ceti | aṣṭādaśa dhātavaḥ (pudgalaś) ca eṣāṃ pratipakṣatvāt , advayālokasvabhāvatvāt ata eva vikalpanīradāpahā taḍitkarā | (fol. 2r1-3)


Sub-colophons

tata(!)dyotakaḥ prathamaḥ paṭalaḥ || ḍākinīvajrapañjarapañjekāyāṃ(!) tatvaviṣadāyāṃ prathamapaṭalavyākhyā || ○ || (fol. 3v6)

ḍākinīvajrapañjarapañjekāyāṃ tatvaviśadāyāṃ dvitīyapaṭalavyākhyā || ○ || (fol. 6r1)

ḍākinīvajrapañjarapañjekāyāṃ tatvaviṣadāyāṃ tṛtīyapaṭalavyākhyā || ○ || (fol. 6v2)


End

atyantabhavasiddhaya iti | apratiṣṭhitanirvvāṇaprāptaye | tatra bhūr iti saptapātālagartte | bhuva iti antarīkṣe | svar iti | svargge | vidyābhiṣekaprāptena trayaḥ samādhayo bhāvyā iti | tadarthaṃ samādhitrayayogam āha | samādhivajradeśaka iti | ādiyogamaṇḍalarājāgrīkarmmarājāgrī deśayatīti deśakaḥ | niścārya vajrasamayākhyam iti | svahṛtsūrye candre vā svabījaṃ dhyātvā tatkiraṇaṃ niścarya svacakravarttinam ālambhya gurubuddhabodhisatvāṃś ca idaṃ vacanam udāhared iti | ratnatrayaṃ me śaraṇa (fol. 7v6-7)


Microfilm Details

Reel No. A 47/17

Date of Filming 19-10-1970

Exposures 44

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 25-10-2006